SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર ૨૨૩ सैव निर्जरार्थिभिरर्थ्यमानतयार्थं तस्मै च समुच्चये कथं नामासौ भवत्विति इतरथा हि क्षुत्पिपासाभ्यां पीडितस्य चक्षुर्भ्यामपश्यतः कथमिवासौ स्यादिति तथा संयमार्थाय कथं नामासौ पालयितुं शक्यः तामित्याकुलितस्य हिताभ्यां सचित्ताहारे तद्विघात एव स्यात्तथा पाणवत्तियाएत्ति प्राणप्रत्ययं जीवितनिमित्तमपि विधिना ह्यात्मनोऽपि प्राणोपक्रमहिंसा स्याद् । अत एवोक्तं भावियजिणवयणाणं समत्तरहियाणं नत्थि ह विसेसो । अप्पाणमि परंमि य तो वज्जे पीडमुभयोवि ॥१॥ षष्ठं पुनरिदं कारणं यदुत धर्म्मचिंतायै भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते । अत्र च धर्मचिंता धर्मध्यानचिंता श्रुतधर्मचिंता वा इयं ह्युभयरूपापि तदाकुलितचेतसो न स्यादार्त्तध्यानसंभवादिह च यद्यपि वेदनोपशमादीनां शाष्ट्या वृत्या तदुपलक्षितभोजनफलत्वेन प्रतीतिस्तथापितैर्विना तन्निषेधसूचनादार्थ्या वृत्या कारणत्वमेवैषामुपदर्शितं भवत्यत एव षष्ठमित्यत्रकारणमेव संबंधितं ॥ छ ॥ आहैतत् कारणोत्पत्तौ किमवश्यं भक्तपानगवेषणं कर्तव्यमुतान्यथेत्याह निर्ग्रन्थो यतिः धृतिमान् धर्माचरणं प्रति निर्ग्रन्था तपस्विनी सापि कुर्याद् भक्तपानगवेषणमिति प्रक्रमः षड्भिश्चैव स्थानैस्तु पुररर्थे एभिरनंतरं वक्ष्यमाणैः किमित्येवमत आह " अणइक्कमणामित्ति " सूत्रत्वादनतिक्रमणं संयमयोगाननुल्लंघनं च शब्दो यस्मादर्थे यस्मात् सेत्ति तस्य निर्ग्रन्थस्य तस्या वा निर्ग्रन्थ्याया भवति जायतेऽन्यथा तदतिक्रमणसंभवात् न षट्स्थानान्येवाह आतंको ज्वरादिरोगस्तस्मिन्नुपसर्ग इति स्वजनादिः कश्चिदुपसर्गस्तन्निष्क्रमणार्थं करोति विमर्शादिहेतोर्वा दिव्यादयः ततस्तस्मिन् सति उभयत्र तन्निवारणार्थमिति गम्यते तथा तितिक्षासहनं तया हेतुभूततया व विषयेत्याह ब्रह्मचर्य - गुप्तिषु, ताहि नान्यथा षोढुं शक्यास्तथा पाणिदया तव हेउति प्राणि
SR No.022852
Book TitleChaturthstutinirnay Shankoddhar
Original Sutra AuthorN/A
AuthorDhanvijaymuni
PublisherSaudhrm Bruhat Tapogacchiya Tristutik Jain Shwetambar Sangh
Publication Year2009
Total Pages494
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy