________________
૧૪૧
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
दुब्भिगंधपरिस्सावी, तणुरप्येस न्हाणिआ । दुहावाउपहो चेव, तेण ठंति न चेइए ॥३॥ तिन्नि वा कहई, जाव थुइओ तिसिलोइआ । ताव तत्थमणुण्णायं कारणेणं परेणवि ॥४॥ तिस्रः स्तुतयः कायोत्सर्गानन्तरं या दीयंते ता यावत्कर्षति भणतीत्यर्थः । किंविशिष्टाः तत्राह त्रिश्लोकिकाः त्रयः श्लोकाः छंदोविशेषरूपा आधिक्येन या सुतास्तथा सिद्धाणं बुद्धाणमित्येकः श्लोको, जो देवाणवि इति द्वितीयः, एक्कोवि नमोक्कारो इति तृतीयः, तावत्कालमेव तत्र जिनमन्दिरेऽनुज्ञातमवस्थानं यतीनां कारणेन पुनधर्मश्रवणाद्यर्थमुपस्थितभविकजनोपकारादिना परतोऽपि चैत्यवन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातं शेषकाले साधूनां जिनाशातनादिभयान्नानुज्ञातमवस्थानं तीर्थकरगणधरादिभिस्ततो व्रतिभिरप्येवमाशातनाः परिहियन्ते गृहस्थैस्तु सुतरां परिहरणीया इति पुनस्तत्रैव जीर्णपुस्तिकायां "इक्कोवि नमक्कारो इति" तृतीयोपरि पर्यायपाठः ॥ एतयोर्भावार्थः - साधवश्चैत्यगृहे न तिष्ठति अथवा चैत्यवन्दनांत्यशक्रस्तवाद्यनंतरं तिस्त्रः स्तुतयः श्लोकत्रयप्रमाणाः प्रणिधानार्थं यावत्कर्षति प्रतिक्रमणानन्तरं मंगलार्थं निष्कारणं न परतः सिद्धादिश्लोकत्रयमात्रांतपाठे तु सम्पूर्णवन्दनाभाव एव प्रसज्जति श्लोकत्रयपाठान्तरं चैत्यगृहेऽवस्थानाननुज्ञातेन प्रणिधानाऽसद्भावात् भणितं चागमे - वंदनांते प्रणिधानं यथा “वंदइ नमसइ" इति सूत्रवृत्ती - वंदते ताः प्रतिमाश्चैत्यवंदनाविधिना प्रसिद्धेन नमस्तकरोति पश्चात्प्रणि-धानरूपाः ज्ञेयाः सर्वथा परिभाव्यं । अत्र पूर्वापरविरोधे प्रवचनगांभीर्य-मुक्ताभिनिवेशमिति संघाचारवृत्ताविति ॥
અર્થ :- સાધુને ઉદ્દેશીને કહ્યું છે કે બહુ કાળ સુધી દેરાસરમાં રહેવું તે દોષિત છે. સાધુના અધિકારમાં વ્યવહારભાષ્યમાં તે ભક્તિકૃત છે. તોપણ સાધુએ દેરાસરમાં ન રહેવું. કેમ કે પરમાત્માની ભક્તિ કરી હોય માટે લોક