________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૧૧૯
कृत्रिमस्तुतयश्च भण्यन्ते तदा स्तुतिसप्तकं षट्कं वा स्यात् अथ च त्रितयमेव विधेयतयोक्तं अथ चतुर्विंशतिस्तवादीनां स्तुतित्वमसिद्धमिति चेत्तदपि न यतः कायोत्सर्गनिर्युक्तिचूर्णौ एतत्त्रयस्यापि स्तुतित्वमभिहितमेव । तथाहि अपरिमिएणं कालेणं उस्सारेयव्वं तं च नमो अरिहंताणं ति भणित्ता पारेइ पच्छा थुई जेहिं इमं तित्थं इमाए उस्सप्पिणीए देसियं नाणं दंसणं चरित्तस्स य उवएसो तेसिं महइए भत्ती बहुमाणओ संथवो कायव्वो एएणं कारणेणं काउस्सग्गाणंतरं चवीसत्थओ इत्यादि तथा नमोक्कारेणं पारेइ तओ नाणायारविसुद्धिनिमित्तं च सुयनाणेणं मुक्खसाहणाणि साहिज्जंति त्ति काउं तस्स भगवओ पराए भत्तीए तप्परूवगं नमोक्कारपुव्वगं थुईकित्तणं करेइ | तंजहा पुक्खरवरदीवड्ढे इत्यादि तथा नमोक्कारेणं पारेड़ एवं चरितदंसणसुयधम्म अइयारविसोहिं कारग्गकाउसग्गा कायव्वा इयाणि दंसणसुयधम्माणं सम्पन्नं फलं जहिं पत्तं तेसिं बहुमाणओ पराए भत्तीए मंगलनिमित्तं च भुज्जो थुई भणइ सिद्धाणं बुद्धाणं गाहा इत्यादि आव. चू. तथा पारिय उज्जोयगरे थुई कड्ढिन्ति इति षडावश्यकवृत्तौ पाक्षिककायोत्सर्गे तथा ठियकयसामाइयादिवसाइयारचिंतणकयउस्सग्गा नमोक्कारेणं पारणा कयचउवीसत्थयथुई निसन्न पडिलेहिय मुहपत्ती इत्यादिना पाक्षिकचूर्णावपि चतुर्विंशतिस्तवः स्तुतित्वेनोक्तः तस्मादेतदेव शाश्वतं स्तुतित्रयमभिधातव्यमिति स्थितं ॥ यद्येवं
—
चेइयघरुवस्सए, वाहायंतीओ तेओ थुई तिन्नि । सारवणं वसहीए, करेई सव्वं वसहिपालो ॥१॥ अविहिं परिठवणाए, काउसग्गो उ गुरुसमीवम्मि | मंगलसंतिनिमित्तं, थओ तओ अजितसंतिणं ॥१॥
ते साहुणो चेइयघरे वा उवस्सए वा ट्ठिया हुज्जा ताहे जड़ चेइयघरे तो परिहायंतीहिं थुईहिं चेइयाणं वंदिउं आयरियसगासे इरियावहीयं