________________
ચતુર્થસ્તુતિકુયુક્તિનિર્ણયછેદનકુઠાર
૧૦૯ तेओ य थुईओं एगसिलोगादिवड्डतिया उपयअक्खरादिहिं वासरेण वा वढं तेण तिणि भाणिऊणं ततो पाउसियं करिति प्रभातावश्यके तुपत्था तिनि थुतीओ अप्पसद्देहिं तहेव भणंति जहा घरकोइलिया दीसंता न उद्दिन्ति कालं वंदित्ता निवेदिति जइ चेइयाणि अत्थि तो वंदंति आव. चू. ४८२
आवस्सयकाउणं जिणोवइटुं गुरूवएसेण । तिण्णिथुति पडिलेहा कालस्स विही इमो तत्थ ॥१॥
आवश्यके निशीथे व्यवहारे च, अत्र चूर्णिः, जिणेहिं गणहराणं उवदिटुं ततो परम्परएण जाव अहं गुरूवएसेण आगतं तं काउ आवस्सगं अणे तिणि थुतिओ करिति अहवा एगा एगसिलोगिया बितिया बिसिलोगिया ततिया तिसिलोगिया तेसिं समत्तीए कालवेलापडिलेहणविही इमा कायव्वा आव. चू. निशीथ ओ १९ चूर्णौ च । जिणेहिं उवदिटुं गणहराणं गुरूवएसेणं ति अम्हं आयरिय उवज्झाएहिं जहा उवदिटुं तिणि थुतीउ पढमा एगसिलोगिया बितिया बिसिलोगिया ततिया तिसिलोगिया व्यवचू. उ. प्रतिक्रमणपरिसमाप्तौ ज्ञानदर्शनचारित्रार्थं स्तुतित्रये दत्ते सति एतेषां मुखवस्त्रिकादीनां प्रत्युपेक्षणासमाप्त्यनंतरं यथा सूर्यउद्गच्छेत्येष प्रत्युपेक्षणाकालविभाग इति ओघवृ. ५९९ इह यास्त्रिश्लोकिकाद्याः स्तुतयो याश्च पदाक्षरादिभिः वर्द्धमानस्वरेण वा भणनीया उक्ताः संतितानामग्राहक्कापागम चूर्णिवृत्यादौ न दृश्यन्ते परमाचार्यपरम्परागतं नमोऽस्तु वर्द्धमानायेत्यादि विशाललोचनेत्यादि संसारदावेत्यादि च पृथक्पृथक् स्तुतित्रयं पदाक्षरवृद्धं वर्द्धमानस्वरेण भण्यते इति यच्च तित्थयरे भगवंते इत्यादि स्तुतित्रयं केनचिद्भण्यते तत्पदाक्षराभ्यामपि वर्द्धमानं नास्तीति ज्ञेयमिति, इति वर्द्धमानस्तुतित्रयविचारः ॥
ભાવાર્થ :- થાય પદ અક્ષર સ્વરથી કરીને વર્ધમાન ત્રણ કહીને પ્રાદોષિક કાળગ્રહણ કરે. પ્રભાતના આવશ્યકમાં કહ્યું છે કે પચ્ચખાણ