________________
[ ८ ]
श्रयसाण भायणेण य, किं ते गग्गेण पावमा लेणेण । पेसुराग हास मच्छर-माया बहुलेण सवणेण ॥ ६६ ॥ वने sपि दोषाः प्रभवन्ति रागिणां
गृहेपि पंचेन्द्रिय निग्रह स्तपः । अकुत्सिते वर्त्मनि यः प्रवर्तते, विमुक्तरागस्य गृहं तपोवनं ॥ १ ॥
आ· कुंदकु दकृत भावप्राभृत गा० ६६ श्रुतसागरीटीका ( पृ० २१३ ) जह सलिलेण ण लिप्पर, कमलिणिपत्तं सहावपयडीए । तह भावेण ण लिप्पइ, कसाय विसएहिं सप्पुरिसो ॥ ५२ ॥ धात्रीबाला ऽसतीनाथ- पद्मिनीदल वारिवत् ।
दग्धरज्जु वदाभासं, भुञ्जन् राज्यं न पापभाक् ॥ अनन्नपि भवेत् पापी; विघ्नन्नपि न पापभाक् । परिणाम विशेषेण यथा धीवर कर्षकौ ॥ ४ ॥
( भ० कुंद कुंद कृत भाव प्राभृत गा० १५२ और १३२ की श्रुत सागरी टीका पृ० २९६; ३०२, )
भावो हि पढमलिंगं, ण दव्वलिंगं च जाण परमत्थं ||२|| भावेण होई लींगी ॥ ४८ ॥ भावो कारण भूदो ॥ ६६ ॥ जाहिं भावधम्मं ॥ २ ॥
नयत्यात्मानमात्मेव, जन्म निर्वाण मेव च ॥ ७५ ॥ झायव्वो ।
अप्पा तारइ तम्हा अप्पा समभावे जिण दिड्रं ॥ वगैरह २ |
पं० बनारसी दास जी बताते हैं कि
जो घर त्यागे कहावे जोगी, घर वासी कह कहें जूं भोगी । अन्तर भाव न परखे जोई, गोरख बोले मूरख सोई ॥