________________
[ ४३ ] विवेकोऽक्ष कषायां ग भक्तो पधिषु पंचधा । स्यात् शय्यो पधिकायान्न वैया वृत्य करेषु वा ॥२१७॥ इन्द्रिय, कषाय, शरीर, श्राहार व उपधि में या शय्या, उपधि, शरीर, आहार, व वैयावृत्य में विवेक रखना ॥ २१७ ॥ (सं० १२९६ में पं० भागाधर कृत सटीक सागार धर्मामृतं भ० ८) २०-अपवित्र पटो नग्नो, नग्नश्चार्धपटः स्मृतः । नमश्च मलीनोद्वासी, नग्नः कौपीन वानपि ॥ २१ ॥ कषाय वाससा नग्नो, नग्नश्चानुत्तरीय मान् । अन्तः कच्छो बहिः कच्छो, मुक्तकच्छस्तथैव च ॥ २२ ॥ साक्षानग्नः स विज्ञेयो, दशनग्नाः प्रकीर्तिताः ॥ २३ ॥ माने दश किस्मक नग्न होते हैं ।
(दि. मा० सोमसेन कृत त्रिवर्णाचार भ० ३ सं १६६५)
खेत वत्थु धन्न धन, संचओ५ मिस-माइ-संजोगो ६ । जाण" सयणासणाणि, दासी दासं च कुवियं च ॥ ८२५ ॥ कोहो माणो माया, लोभो पेज तहेव दोसो भ । मिच्छत वेद अरह, रइ हास सोगो भय दुगंछा ॥८३१ ॥ . . सावज्जेण विमुक्का, सभिंतर वाहिरेण गॅथेण । निग्गहपरमा य विदू, तेणेव होंति निग्गथा ॥ ८३२ . केई सम्वविमुक्का, कोहाई एहिं केई भइयव्या ॥ ८३३ ॥ ( श्री संघदासगणिक्षमाश्रमणकृत, बृहत्कल्पसूत्र भाष्य ) क्षेत्र वास्तु धनं धान्यं, द्विपदं च चतुष्पदं। हिरण्यं च सुवर्ण च, कुप्यं भाण्डं बहिर्दश ॥ १ ॥ मिथ्यात्ववेदी हास्यादि-षट् कषाय चतुष्टयं । रागद्वेषौ च संगाःस्यु-रन्तरजाः चतुर्ददश ॥ २॥ कुष्यं--पींछी, स्माल । भाण्ड-कमंडलु, पात्र ॥ (दर्शन प्राभूत गा, १४ टीका, भाव प्रामृत गा० ५६ टीका)