________________
(३९, ४०) कच्छप (४४) याज्ञिक (४८) कुमारक (६२) लक्ष्मी (६८) नेमि (७१)
८-शाकवर्गमें शफरी (२४) कुक्कुटः, शिखी, (३०) गोजिह्वा (३९) वाराही (१०७)
अनेकार्थवर्गमें-अजशंगी, मेषशृंगी कर्कटशृंगी च। ब्राह्मीब्राह्मणी, भाङ्गीं स्पृक्का च । अपराजिता-विष्णुकान्ता, शालपर्णी च पारापतपदी-ज्योतिष्मती काकजंघा च। गोलोमी-प्रवेतदुर्वा वचा च। पद्मा-पद्मचारिणी, भाीं च। श्यामा-सारिवा प्रियंगुश्च । ऐन्द्री-इन्द्रवारुणी, इन्द्राणी च । चर्मकषा-शातला, मांसरोहिणी च । रुहा-दूर्वा, मांसरोहिणी च । सिंही-बृहती वासा च। नामिनी -तांबुली, नागपुष्पी च । नटः श्योनाकः अशोकश्च । कुमारी-घृतकुमारिका शतपत्री च । राजपुत्रिका-रेणुका जाती च । चंद्रहासागडूची लक्ष्मणा च ॥
सर्कटी-कपिकच्छः अपामार्गः करंजी च । कृष्णा-पिप्पली. कालाजाजी, नीली च । मंडूकपर्ण-स्योनाकः मंजिष्ठा, ब्रह्ममण्डूकी च । जीवंती-गडूची शाकभेदः वृन्दा च। वरदा-अश्वगंधा, सुवर्चला वाराही च ।
लक्ष्मी:-ऋद्धिः वृद्धिः शमी च। वीर:-ककुभः वीरणम् काकोली च शरश्च । मयूरः-अपामार्गः अजमोदा तुत्थं च ।
रक्तसारः-पतंगः आदि। बदरा-वाराही आदि। सुवहानाकुली आदि । देवी-स्पृक्का भूर्वा कर्कोटी च । लाङ्गली-कलिहारी जलपिप्पली नारिकेलश्च विशल्या च ॥
चन्द्रिका-मेथी, चन्द्रशूरः श्वेतकण्टकारी च। अक्षशब्दः स्मृतोष्टासु ॥१॥ काकाख्यः काकमाची च काकोली काकणन्तिका। काकजंघा काकनासा काकोदुम्बरिकापि च ॥२॥ सप्तस्वर्थेषु कथितः काकशब्दो विचक्षणैः । सर्पद्विरदमेषेषु सीसके नागकेसरे नागवल्यां नागदन्त्यां नागशब्दश्च युज्यते ॥३॥ रसो नवसु वर्तते ॥४॥