________________
यस्य च मूर्तिः कनकमयीव,
स्वस्फुरदाभा कृतपरिवेषा ।। वागपि तत्त्वं कथयितुकामा,
___ स्याद्पदपूर्वा रमयति साधून् ॥१०७॥ विधेयं वार्य चानुभयमुभयं मिश्रमपि तत् । विशेषैः प्रत्येक नियम विषयैश्चापरिमितैः ।। सदान्योन्यापेक्षैः सकलभुवन ज्येष्ठ गुरुणा । त्वया गीतं तत्वं बहुनय विवक्षेतरवशात् ॥११८॥
(स्वामी समन्तभद्रकृत बृहत्स्वयंभूस्तोत्र) (१७) तस्याग्रशिष्यो वरदत्त नामा,
सदृष्टि-विज्ञान-तपःप्रभावात् । कर्माणि चत्वारि पुरातनानि,
विभिद्य कैवल्यमतुल्यमापत् ॥२॥ एवं स पृष्टो भगवान् यतीन्द्रः,
श्रीधर्मसेनेन नराधिपेन । हितोपदेशं व्यपदेष्टुकामः,
प्रारब्धवान् वक्तुमनुग्रहाय ॥४२॥ येऽर्थास्त्वया प्रश्नविदा नरेन्द्र !
चतुर्गतीनां सुखदुःखमूलाः । पृष्टा यथावद्विनयोपचारै
रेकाग्रबुद्ध्या शृणु ते ब्रवीमि ॥४३॥
(आ० जटासिंहनन्दिविरचित, वरांगचरित सर्ग ३ पृ० २६-३०) इन दिगम्बर प्रमाणों से निर्विवाद है कि-तीर्थकर वं केवलीओं की वाणी मुखसे निकली है, साक्षरी है, मनोहर है, गम्भीर है, स्याद्वादवाली है, नयनिक्षेपादियुक्त है और गेयपद्धतिवाली है।
दिगम्बर-केवलीओं को मन होता है या नहीं इसके लिये भी कुछ मतभेद है।