SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 2. गोविन्द प्रशस्ति गोविन्दचन्द्रप्रशस्तिः वाग्देवी करपल्लवाऽमृतत्सत्संकेशिचरं वर्धितं विद्यास्थान चतुर्दशत्यमहितं व्याऽनुकम्पोच्चयेः । ज्ञानाम्भोधिगभीरनीरलहरीक्रीडासुखोन्मजितं नीरक्षीरविवेकिनं कमपि तं गोविन्दहंस नुमः ||1|| माधुर्यैर्बुधतोषिणी प्रतिभया चितं हरन्ती सतां काव्योद्यानविलासिनां मिता नानार्थविस्तारिणी । यवाणी वरवर्णिनीव कुरूने लावण्यलीलोत्सर्व तं वन्देऽक्षतपाण्डितीशिखरिणं गोविन्दचन्द्रम्मुदा ||2|| वय्यां शास्त्रचये कठोरकुलिशप्रख्ये कलासङ्गमे वेदान्ते बहुवर्त्मनि प्रवितते काश्मीरशैवागमे। सांख्ये न्यायपथेऽथ जैमिनिमते किञ्चार्हते सौगते यस्सर्वत्र समं सुखंच विहरत्याचार्यधुर्योऽनघः 11311 सौजन्यं विद्मातिशयितं डिण्डीरशुभ्रं यशोऽ प्यम्भश्च्युन्नवनीरदोपकरणं न्यग्रोधसच्छायता । औन्नत्यं गगनंलिहाचलसमं गाम्भीर्यमम्भोधिगं जातं हन्त महिछमेव सकलं गोविन्दचन्द्रास्पदम् ||4|| उत् तुहिनाचलस्य जननं गौरीगुरोः पावने कालिन्दीसुरसिन्धुसङ्गमभुवि श्रद्धेयविद्यार्चनम् । गोविन्द प्रशन्ति / 13 अभिराज राजेन्द्र मिश्र
SR No.022812
Book TitleJignasa Journal Of History Of Ideas And Culture Part 01
Original Sutra AuthorN/A
AuthorVibha Upadhyaya and Others
PublisherUniversity of Rajasthan
Publication Year2011
Total Pages272
LanguageEnglish
ClassificationBook_English
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy