________________
710
: २३ : Buddha : Dharmācāryon men Kamstha एवं मे सुतं । एकं सभयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे । अथ खो राजा पसेनदि कोसलो येन भगवा तेनुपसङ्कमि ; उपसङ्कमित्वा भगवता सद्धि सम्मोदि । सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो राजा पसेनदि कोसलो भगवन्तं एतदवोच-"भवं पि नो गोतमो अनुत्तरं सम्मासम्बोधि अभिसम्बुद्धो ति पटिजानाती" ति ? ____ यं हि तं, महाराज, सम्मा वदमानो वदेय्य 'अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो' ति, ममेव तं सम्मा वदमानो वदेय्य ! अहं हि, महाराज, अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धो" ति ।
"ये पि ते, भो गोतम, समणब्राह्मगा सजिनो गणिनी गणाचरिया जाता यसस्सिनो तित्थकरा साधुसम्मता बहुजनस्स, सेय्यथीदं-पूरणो कस्सपो, मक्खलि गोसालो, 'निगण्ठो नाटपुत्तो, सञ्जयो वेलपुत्तो, पकुधो कच्चायनो, अजितो केसकम्बलो ; ते पि मया 'अनुत्तरं सम्मासम्बोधि अभिसम्बुद्धो ति पटिजानाथा' ति पुट्ठा समाना अनुत्तरं सम्मासम्बोधि अभिसम्बुद्धो ति न पटिजानन्ति ; किं पन भवं गोतमो दहरो चेव जातिया नषो च पब्बज्जाय।" ति ?
"चत्तारो खो मे, महाराज, दहरा ति न उञातब्बा, दहरा ति न परिभोतबा । कतमे चत्तारो ? खत्तियो खो, महाराज, दहरो ति न उञातब्बो, दहरो ति न परिभोतब्बो । उरगो खो महाराज, दहरो ति न उझातब्बो, दहरो ति न परिभोतब्बो । अग्गि खो, महाराज, दहरो ति न उमातब्बो, दहरो ति न परिभोतब्बो। भिक्खु, खो, महाराज, दहरो ति न उञातब्बो, दहरो ति न परिभोतब्बो । इमे खो, महाराज, चत्तारो दहरा ति न उञातब्बा, दहरा ति न परिभोतब्बा" ति । इदमवोच भगवा । इदं वत्वान सुगतो अथापरं एतदवोच सत्था
"खत्तियं जातिसम्पन्नं, अभिजातं यसस्सिनं । बहरो ति नावजानेय्य, ननं परिभवे नरो॥ "ठानं हि सो मनु जिन्दो, रज्जं लद्धान खत्तियो। सो कुद्धो राजदण्डेन, तस्मि पक्कमते मुसं। तस्मा तं परिवज्जेय्य, रक्खं जीवितमत्तनो ॥ "गामे वा यदि वा रने, यत्य पस्से मुजङ्गमं । दहरो ति नावजानेय्य, ननं परिभवे नरो॥