________________
439
.' संदर्भ अनुक्रमणिका
439 ४९. ऋग्वेद १०.१२९.१-२; भक्ति काव्य में रहस्यवाद,पृ. २४
___ वही, १०.९०.१ ५१. वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम्। नाप्रज्ञान्ताय दातव्यं
नापुत्रायाशिष्याय वा पुनः ।। श्वेताश्वेतर, ६.२२ नायमात्मा प्रवचनेन लभ्यो न मेध्या बहुना श्रुतेन। यौवैष वृषुते तेन लम्भस्तस्यैष आत्मा विषणुते तनूं स्वाम्।। कठोप, १.२.२३,
वही, १.२.९ ५४. श्वेताश्वतरोपनिषद् ६.२३, छान्दोग्योपनिषद् ७.१.३ ५५. कठोपनिषद् १.३.१४ । ५६. ज्ञात्वा देवं सर्वपाशापट्रानिः क्षीणैः क्लेशै जन्ममृत्यु प्रहाणिः ।
तस्याभिध्यानावृतीयं देहमेदे विश्वैश्वर्य केवलं आप्तकामः । श्वे, पृ. १.११। बौद्ध संस्कृति का इतिहास, डॉ. भागचन्द्र जैन भास्कर, पृ.८३-९२ नाटक समयसार, १७ वही, १८-१९ ।।
अध्यात्मसवैया, पृ.१ ६१. बनारसी विलास, ज्ञानवाणी, पृ.८ ६२. वही, पृ.२१० ६३. बनारसी विलास :ज्ञानवानी, पृ. २९ ६४. वही, पृ.१३ ६५. वही, पृ. ३८ ६६. वही, पृ.४५
बनारसी विलास : अध्यात्म फाग, पृ.१-१८ वाद-विवाद काहू सो नहीं मांहि, जगत थे न्यारा, दादूदयाल की वानी, भाग २, पृ. २९
हिन्दी पद संग्रह, पृ. ३६-३७ ७०. अनुभव बिना नहिं जन सके निरसन्ध निरन्तर नूर है रे । उपमा उसकी अब
कौन कहै नहिं सुन्दर चन्दन सूर है रे ।। सन्त सुधासागर, पृ, ५८६ ७१. सन्त चरनदास की वानी, भाग २, पृ. ४५