________________
चरित्रम
ROCOCCE
॥श्री जिनाय नमः ॥
॥ श्री चारित्रविजयगुरुभ्यो नमः ॥ ॥ अथ श्रीमदनरेखाचरित्रं प्रारभ्यते ॥
(कर्ता-श्रीशुभशीलगणी) (द्वितीयावृत्तिः) (छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा) पालयंति सदा शीलं । मुक्त्यादिसुखदायकं । भव्या मदनरेखाव-न्मनसा वपुषा गिरा ॥ १॥ तथाहि-भरतखंडभूषणे सुदर्शनाभिधे नगरे मणिरथाभिधो राजा राज्यं करोतिस्म. तस्य लघुर्धाता | युगबाहुश्व युवराजोऽभूत्. तस्य युगबाहोः मदनरेखाभिधा शीलशालिनी प्रियाजनि. तस्या अतीव-61
मनोहरां रूपश्रियं विलोक्य स मणिरथो राजा मोहितः स्वचेतसीति दध्यो, इयं मदनरेखा मया ध्रुवं है। # मावि, यद्यहमेतया सह भोगविलासान्न कुर्वे, तदा मम जन्म निष्फलमेव भविष्यति. अथ तदीय ।
27
र