SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ मदन० ॥ १४ ॥ भ्रमतां प्राण- भाजां पतिसुतादयः ॥ संबंधा मुरिशो भूता । भविष्यति भवंति च ॥ १ ॥ मयैष तनयो जातो ऽनंतशो भवभ्रांतितः । जनिताहं तथानंत-वारांश्चानेन भूतले ॥ २ ॥ अथैतासां साध्वानां चरणा एव मम शरणं, इत्युक्त्वा मदनरेखा विसृष्टः स सुरो देवलोकं ययौ ततः सा तासां साध्वीनां पार्श्वे दीक्षां गृहीत्वा संजातसुव्रताह्ना नानाविधतपांसि तनुतेतरां इतस्तस्य भूपस्य . गृहे तस्य बालस्यागमन प्रभावेण सर्वेऽपि रिपवस्तं भूपं समागत्य नताः, ततस्तेन पद्मरथभूपेन तस्य नमिरिति नाम चक्रे अथ धात्रीभिः पाल्यमानः स नमिकुमारः क्रमात् प्राप्तयौवन उपाध्यायांति के धर्मशास्त्रकलाभ्यासं चकार ततो राज्ञा क्रमाद्राजकुलजाताभिः स्वरूपपराभूतामरीभिरष्टोत्तरसहस्रक| न्याभिः सह तस्य विवाहो विहितः ततो राजा तं राज्ययोग्यं ज्ञात्वा राज्येन्यस्य श्री ज्ञानसागरसूरिपार्श्वे प्रव्रज्यां जग्राह तीव्रं तपश्च तप्त्वा लब्धकेवलज्ञानः स पद्मरथो राजा शिवं ययो. अथ नतानेकक्षमापाल मौलिः स नमिराजा राज्यं कुर्वाणः शक्रसमो रराज. इतश्च यस्यां रात्रौ स मणिरथनृपो निजं लघुभ्रातरं युगबाहुं जघान तस्यामेव निशि सर्पदष्टः स मृत्वा चतुर्थ्यां नरकावनौ गतः ततः चरित्रम् ॥ १४ ॥
SR No.022767
Book TitleMadanrekha Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj
Publication Year1932
Total Pages24
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy