________________
॥६॥
गुणैरेव तादृशैः ॥ ६३ ।। तत्चे स्वाभाविक रूपं, द्रप्रमुत्कण्ठते मनः॥ त्यक्त्वा मायामिमां कृत्वा, कृपां तन्मे प्रदर्शय ॥ ६४॥ श्रीमूलदेव ६ इत्थं तया सनिबन्ध-मुदितो मुदितोऽथ सः॥ आकृष्य गुटिका रूप-विपर्ययकरी मुखात् ॥ ६५ ॥ नवयौवनलावण्य-मजुलं स्मर- चरित्रम्
| जित्वरम् ॥ आविश्वके निजं रूपं, जगजनमनोहरम् ॥६६॥ [युग्मम् ] ततस्तं चकोरैक-चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हों- || ल्लसद्रोम-हर्षोच्चैः सा विसिध्मिये ॥ ६७ ॥ प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाम्यङ्गमात्मना
॥ ६८ ॥ अथ द्वावपि तौ स्नात्वा, व्यवत्तां सह भोजनम् ।। देवव्ये ततो देव-दत्तादत्ते स पर्यधात् ॥ ६९ ॥ ततो विदग्धगोष्ठी | तौ, क्षणं रहसि चक्रतुः॥ मूलदेवं तदा देव-दत्तवमवदन्मुदा ॥७॥ परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया॥ न तु त्वा|| मन्तराऽन्येन, हृतं केनापि मे मनः ॥७१ ॥ यतः-"नयणेहिं को न दीसइ, केण समाणं न होति उल्लावा ॥ हिअयाणदं जं पुण, | जणयह तं माणुसं विरलं ॥ ७२ ॥" किश्च-"भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि || | निर्गुणाः ॥ ७३ ॥ ये तु मन्दीरवद्रूप-वन्तः सारगुणान्विताः॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युभवादृशाः ॥ ७४ ॥" नाथामि | तदहं नाथ !, नाऽथ कार्या विचारणा ॥ यथा स्थितोऽसि मच्चिने, तथा स्थेयं ममालय ।। ७५ ॥ सोऽथाऽवादीदयि ! द्रव्य-हीने 3 वैदेशिके मयि । प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ।। ७६ ।। सर्वेषामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमा- 18 || त्रैषिणां वेश्या-जनानां तु विशेषतः ॥७७॥ गुणानुरागणिका, यदि स्थानिधने रता ॥ तदा झुपार्जनाभावा-त्सीदेत्तस्याः कुलंद | सदा ।। ७८ ॥ वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः॥ धनं निवन्धनं न स्या-गुणा, किन्तु निवन्धनम् ॥ ७९ ॥
इन्द्रधनुष्यवत् । २ कल्पवृक्षवत् । । यानामि | ४ गृहे । ५ कारणम् । ,
SARALAAAAAAA
SHASHA