________________
॥५॥
| द्विश्वभूतिमहामतिः॥ वामनायाबदद्देव-दता तं मरतोपमम् ॥ ४७॥ मूलदेवोऽब्रवीदेत-च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं श्रीमूलदेव " भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना ॥ ४८॥ विचारं भारतं तस्या-पाक्षीदाधिपस्ततः॥ विश्वभूतिस्तु तं मृडो-ऽवमेने |
वामनत्वतः॥४९॥ ततः स तस्य भरत-व्याख्यां स्वैरं वितन्वतः॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयद् ॥५०॥ उवाचा॥ नुचितं किञ्चि-द्विश्वभूतिस्ततो रुषा ॥ सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥५१॥ रङ्गोचार्याङ्गनास्वेव, त्वमेवं नाटये क्रुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः॥५२॥ देवदत्ताऽथ तं खर्व, पश्यन्ती स्निग्धया दृशा ॥ विश्वभूतेर्विलक्षत्व-मपनेतुमदोऽवदत् ॥५३॥ भवन्तो नाधुना स्वस्थार, सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ॥५४॥ जायते नाट्यवेला त-देवदत्ते ! बजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्या गृहाबयौ ॥५५॥ देवदत्ताऽथ सम्मान्य, वैणिकं विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥५६॥ आहूयतामङ्गमर्दः, कोऽपि स्वानार्थमा| वयोः ॥ उवाच खर्वः कुर्वेह-मभ्यङ्गं ते यदीच्छसि ।। ५७॥ देवदत्ताऽवदद्दक्ष ।, त्वमेतदपि वेत्सि किम् ? ॥ सोऽवादीद्वेनि नो ६ किन्तु, तज्ज्ञपार्श्वे स्थितोसम्यहम् ॥ ५८ ॥ दास्थानीतं गृहीत्वाऽथ, पक्कतैलं स वामनः ॥ प्रारेमेऽम्यञ्जनं तेन, वशीचक्रे च तन्मनः तु॥५९ ।। अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो! मृदुः॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥ ६॥ प्रकृत्येशरू
पस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतस्य, तत्प्रादुष्कारयाम्यहम् ॥ ११ ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाब्जे प्रणम्य च ।। इत्युवाच गुणैरेव, जातं ते रूपमद्भुतम् ।। ६२ ॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः॥ महाभागश्च मे ख्यात-स्त्वं
, नाट्याचार्य । २ वामनम् ।। वीणावादकम् ।
AAAAAAA
CHAR