________________
श्रीवस्तुसार
चरित्रम्
॥८॥
हि तौ दृष्ट्वा, पृष्टवान् कारणं किमु ॥ १४२ ॥ जगौरथोथ हे भ्रातः, पुत्रः क्वापि न दृश्यते । कृता शुद्धर्हि सर्वत्र, परं न |N लभ्यते क्वचित् ॥ १४३ ॥ समागच्छाम्यहं शीघ्रं, मुक्त्वा भारं निजे गृहे । गृहे गतो निजां भार्याम् , हसन्तीमीक्षते मुहुः ॥ १४४ ॥ गृहान्तरे हि क्रीडन्तं, बालमसौ समीक्ष्य च । चुम्बति तं महामोहा-दत्यंतस्नेहपूर्वकम् ॥ १४५ ॥ पृच्छतिस्म तदा नारी, अयोग्यं किं कृतं त्वया । सा जगाद मयैतत्तु, नर्मणा कृतमेव हि ॥ १४६ ।। सूरसेनो जगादेव-मयुक्तं हि त्वया कृतम् । आनाय्य च रथं तत्र, तत् पुत्रकं मुदा ददौ ॥ १४७ ॥ एवं तु स्वस्थतां प्राप्तौ, कथञ्चित् दम्पती तु वै । तेन बद्धान्तराया सा, मृतेयाय भवान्तरम् ॥ १४८ ॥ सूरसेनस्य जीवस्तु, अयं पुरोहितश्च ते । सुन्दरी रामको जातौ, कोमला पितराविह ॥ १४९ ॥ भानुमति जनी जाता, वस्तुसारस्य संप्रति । न दृष्टं पौत्र वक्त्रं च, भवेऽस्मिन् तेन कर्मणा ॥ १५० ॥ चित्रा गतिस्तु देवस्य, वाचामगोचरा हि सा। श्रुत्वैतद् वस्तुसारोथ, प्राप जातिस्मृति तदा ॥ १५१ ॥ कृत्वाञ्जलिं मुदा तत्र, प्राहमुनिवरं प्रति । भवता कथितं तत्तु, सत्यमेव महामुने ! ॥ १५२ ।। गत्वा गृहे स्वपुत्राय, अर्पयित्वा धनादिकम् । आगच्छामि व्रतार्थश्च, कृपां विधाय तिष्ठतु ॥ १५३ ॥ पुरोहितेन राज्ञा च, परिवारेण सार्धकम् । गृहीतः संयमस्तत्र, गुरोः पार्श्व प्रमोदतः ॥ १५४ ॥ पालयित्वा सुचारित्रं, निर्दोषमप्रमादतः। सुखं देवगृहे भुक्त्वा, मोक्षमापुः विदेहके ॥ १५५ ॥ चरित्रं वस्तुसारस्य, श्रुत्वा भव्या ! विचार्य च । केषामपि न कर्तव्यं, नर्मादिकं सुदुःखदम् ॥ १५६ ॥ 'निपुणाः सर्वशास्त्रेषु, नरेशादि प्रबोधकः । आगमोद्धारकर्तारोः, देवर्द्धिरिव योधुऽना ॥ १५७ ॥ राजरकौ समौ येषां, समौ शत्रुसुमित्रकौ । जयन्तु सूरयस्ते वै, आनन्दसागरा भुवि ॥१५८॥ तेषां शिष्यस्य दक्षस्य, क्षान्त्यादिगुणशालिनः । व्याख्याने सुप्रविणस्य, पाठकस्य क्षमाम्बुधः ॥ १५९ ॥ शिष्येण लघु भूतेन, त्रैलोक्याभिधवार्धिना । वाग्वरे च शुभे देशे, आसपुराभिधे पुरे ॥१६०।। खवसुवेदनेत्रे (२४८०) वै, वीरवर्षे शुभे तथा । विक्रमे रुद्रव्योमाक्षि(२०११) संज्ञके हायने मुदा ॥१६१॥ शुभे कार्तिकमासे च, पञ्चमीवासरेऽसिते । माणिक्याब्धिमहासूरेः, गच्छनेतुस्समाश्रये ।१६२। संपूर्णा लघुकाकारा, एषा विश्वहितावहा । कथा पद्येन संदृब्धा, प्रार्श्वनाथप्रसादतः ॥ १६३ ॥ सूर्योदयप्रबोधाभ्यां, द्रङ्गे कर्पट
DeeReemaerveeroeeeeeeewaren