________________
गमः । पश्चाद् भृगुकच्छं गत्वा धवलक्कं प्रत्यागमनम् । पुनः स्तम्भनपुरगमनं च । (पत्र. ४१-६२)
पञ्चम प्रस्तावे-एकदा दर्पणदृष्टपलितस्य वस्तुपालस्य नरचन्द्रगुरोः समीपे गमनम् । तेषामुपदेशेन द्वाभ्यां मन्त्रिभ्यां स्वीकृतः सम्यक्त्वयुक्तः श्राद्धधर्मः गुरुणोक्ता नरवर्मनृपकथा (पत्र. ६४-६९) । सम्यक्त्वनैर्मल्याथै मन्त्रिणा कृताऽपूर्वा संघभक्तिः । तथा च तत्कृतं स्वामिवात्सल्यं सम्यक्त्वोद्यापनं च । राज्याभिषेकार्थ मन्त्रिणा राज्ञः कृता प्रार्थना युक्त्या राज्ञा कृतोऽस्वीकारः । वस्तुपालसमागमेन राज्ञि प्रकटिता धर्मभावना देवप्रभगुरूपदेशेन राज्ञो जाता त्यागवृत्तिः । मन्त्रिणस्तीर्थयात्राविधिश्च । (पत्र. ६२-८०)
षष्ठ प्रस्तावे—गुरूपदेशतो मन्त्रिणा कृता सङ्घपतिपदप्रार्थना । नरचन्द्रसूरिणा युक्त्या निर्दिष्टा कुलक्रमागतगुरोरावश्यकता। कुलगुरोविजय* सेनसूरेरागमनम् । सूरिणा कृतः सङ्घपतिपदस्य वासक्षेपः । सङ्घस्य प्रयाणम् । वर्धमानपुरे गमनम् । तत्र रत्नश्रेष्ठिना कृतः सत्कारः । तथा च
स्वगृहस्थदक्षिणावर्तशंखाधिष्ठायकसूचनेन श्रेष्ठिना तच्छंखस्वीकारार्थ मन्त्रिणः कृता प्रार्थना । तेन कृतः स्वीकारः । क्रमेण शत्रुजयप्राप्तिः। तदुप-* | र्यारोहणम् । मन्त्रिणा प्रथमं कृतः प्रभोः स्नात्रोत्सवः । प्रभोरर्पितान्याभूषणानि । इन्द्रमालामहोत्सवः । टीमाणकस्थटीमाश्रावकेणसर्वस्वव्ययेन कृतमि
न्द्रमालापरिधानम् । शिल्पिदर्शितमातृमूर्तिदर्शनजातखेदस्य मन्त्रिणो गुरुणा दत्त उपदेशः । गिरिनारयात्रामार्गे प्रभासपत्तने मन्त्रिकृतः सोमेश्वरमहादे| वमहिमा । समुद्रस्य प्रशंसा । तदधिष्ठायकेन कृतं दक्षिणावर्तशंखदानम् । जीर्णदुर्गगमनम् । उज्जयन्तगिरेर्दर्शनम् । मन्त्रिपुत्रजैत्रसिंहेन परिहितेन्द्रमाला। | नेमिप्रभोः सर्वैरर्पितान्याभूषणानि । मन्त्रिकृतपुण्यकार्याणां गणना । धवलक्कपुरं प्रतिप्रयाणम् । तत्र गमनम्। वीरधवलस्य संमुखागमनम्। पुरप्रवेश| महोत्सवः । राज्ञा कृता संघभक्तिः । मन्त्रिकृता सर्वेषां द्रव्यव्ययपृच्छा। आभडशाहपुत्रस्यासपालस्यायोग्यव्ययेन तस्य कृतस्तिरस्कारः। पश्चादत्ता क्षमा। संघभक्तिमुख्यकार्याणि च (पत्र. ८०-१०४)