________________
श्रीवस्तुपाल चरितम् ।
॥३॥
ॐ* 888888888888888X8K-38-28-36
आज्ञाममन्वानेन भद्रेश्वरराजभीमसिंहेन सह युद्धस्य सज्जता । मरुस्थजालोरनगरात्सामन्तपालादित्रयाणां क्षत्रियाणां वृत्यर्थं वीरधवलपार्श्व | आगमनम् | वेतनाधिक्यकथनेन कृपणेन राज्ञा कृतोऽस्वीकारः । तेषां भीमसिंहसभायां गमनम् । तत्र वृत्त्यर्थं वासः, द्वयो राज्ञेोर्युद्धम् । तत्र सामन्तपालादियोद्धृत्रयाणां पराक्रमदर्शनम् । वीरधवलस्य पराजयः । पश्चाद्वस्तुपालचातुर्येण द्वयोः सन्धिः । राज्ञः समीपे तेजःपालं विमुच्य वस्तुपालस्य | सत्यपुरं प्रति यात्रार्थं गमनम् । पश्चान्मार्गे राज्ञो मिलनम् । धवलक आगमनम् । सामन्तपालादीन्स्वीकृत्य तेषां साहाय्येन भीमसिंहस्य मूलोच्छेदन| मन्ये च वशीकृता राजानः । (पत्र. १०-२७ )
तृतीय प्रस्तावे —– गोधकनगरनृपं घुघुलं प्रति आज्ञां मानयितुं दूतप्रेषणम् । युद्धस्य निमन्त्रणम् । घुघुलेन शूरदेवभट्टेन उपहारकारिते कञ्चु - ककज्जले । तत्र युद्धार्थं तेजःपालस्य पर्णबीटकग्रहणम् । पश्चान्मन्त्रिभ्यां कृता जिनपूजा । उपाश्रये पूजोपरि दत्ता मुनिभिर्देशना सुन्दर श्रेष्ठिपुत्रकथा च ( पत्र. २९ - ३४) । तेजःपालस्य युद्धार्थ प्रयाणं कपर्द्दियक्षाम्बिकादेवीसाहाय्येन घुघुलं पराजित्य काष्ठपञ्जरे प्रक्षिप्य धवलक्कं प्रत्यागमनम् । राज्ञा कृतं तेजः पालस्य सन्मानम् । घुघुलस्यापमानासहतयाऽऽत्मघातश्च । (पत्र. २७-४० )
चतुर्थ प्रस्तावे – वस्तुपालस्य स्तम्भतीर्थं प्रति प्रयाणम् । तत्र दुर्जनानां कृतो दण्डः । एकेन व्यापारिणा कृता सदिकस्यौद्धत्यवार्ता । वारं वारं सूचनेनापि सदिकस्योपेक्षा । वदूयबन्दिरनृपेण शंखेन सदिकमित्रेण मित्रसाहाय्यार्थ योदधुकामेन सह मन्त्रिणोर्युद्धम् । देवप्रभावेण रणभूमेः शंखस्य पलायनम् । पश्चात्स्तम्भपुरस्थसदिकगृहे गमनम् । रक्षकान्पराजित्य गृहस्थधनस्वायत्तीकरणम् । धवलक्कं गत्वा नृपस्य तुष्टिकरणं राज्ञा दत्तं पदवीत्रयदानं च । पुनः स्तम्भनतीर्थगमनम् । वेलाकुलदेशनृपाणां शत्रून्पराजित्य राज्ये पुनः स्थापनम् । कपर्दियक्षदर्शितनिधानेनानेकशुभकार्यकरणम् । नरचन्द्रगुरूपदेशेन नानाविधव्यवस्थायुतदानशालादीनां निर्मापणम् । स्तम्भनतीर्थं प्रति समादाय गमनम् । तत्र मठाधिपमल्लवादिनः समा
*X€8888888884838XC8X888888
प्रस्तावना
॥३॥