________________
K8€8*148888888888****%*€?
वीरेषु तेष्वहो ॥ १३ ॥ ततोऽमी चुलुकाधीशं मुक्त्वा मुक्ताफलोज्ज्वलाः । बीटकप्राप्तिसन्तुष्टाः कृतज्ञजनमौलयः ॥ १४॥ भीमसिंह प्रतीहारं, भद्रेश्वरपुरेश्वरम् । सपत्नं गौर्जरेन्द्रस्य, शिश्रियुः श्रितवत्सलम् ||१५|| कार्पण्यं चुलुकेशस्य, श्रुखा प्रीतमनास्ततः । तेषामकारयद्वृत्तिं द्विगुणां भीमभूपतिः ॥ १६ ॥ कलावतां नृणां सम्पजायते हि पदे पदे । समुद्रान्निर्गतश्चन्द्रः, शम्भुमौलिमशिश्रियत् ।। | ॥१७॥ अथ प्रवर्द्धितोत्साहः, स्वामिकार्यचिकीर्षुभिः । सामन्तपाल भूपालप्रमुखैर्वीरकुञ्जरैः || १८ || रोषणः प्रेषयामास, प्रतीहारनृपेश्वरः । प्रतिचौलुक्यभूपालं, भट्टं प्रकटवादिनम् ||१९|| युग्मम् ॥ गत्वाऽसौ भट्टराजोऽपि दत्वाशीर्वचनं मुदा । श्रीमद्गौर्जरराजाय, निविष्टो विष्टरेऽवदत् ||२०|| नीते नागपुरं पुरन्दरपरित्राणाय तत्रासुरे, सौहार्देन धनञ्जयस्य निधनं राधा सुते प्रापिते । विश्वं निःस्ववदे - तदीयविरहादालोक्य तद्दुः स्थितिच्छेदायावततार वीरधवलव्याजेन विष्णुः स्वयम् ||२१|| परं निवेद्यते भीमसिंहेनैव महीभुजा । दीप्यमानसमीपेन, चाहुमानभटैस्त्रिभिः ||२२|| आवयोश्विरकालीनो, रणरङ्गमनोरथः । कण्डूलभुजयोर्योऽस्ति, सोऽधुनास्तु फले| ग्रहिः ||२३|| श्रुखा तद्गौर्जरस्वामी, स्फुरद्रोमाश्च कञ्चुकः । यथारुचिप्रदानेन, तमानन्द्याब्रवीदिति ||२४|| पश्चग्रामाभिधे ग्रामे, | क्षेत्रं प्रधनसाधनम् । सृजन्तं मां हि जानीहि (विजानातु), चमूनागत्य ( भवानागत्य ) सखरम् ||२५|| खमपि द्रुतमागच्छ, क्षेत्रे तत्र स्वसैन्यवान् । मरुवीरै स्त्रिभिः साकं, पाकशासनविक्रमैः ||२६|| एवं ज्ञापयते वीरधवलः प्रबलप्रभः । गत्वा निवेदय खस्मै, स्वा मिने भटकुञ्जर ||२७|| त्रिभिर्विशेषकम् ॥ इत्युक्तो भृभृता तेन, गखा वृत्तान्तमादितः । वैतालिकः समाचख्यौ, भद्रेश्वरनरेशितुः । ॥२८॥ अथ प्रयाणसामग्री, समग्रां रणकर्मणे । निर्माय तत्क्षणादेव, नृदेवश्चलुकात्मजः ॥ २९ ॥ महामुहूर्तवेलायां वहन्नाडिपदं पुरः । निधाय गजमारूढः, प्रौढैः परिवृढैः समम् ||३०|| गजानीकहयानीकरथानीकपदातिभिः । राज्यकार्यकृतोत्साहैः सर्वतः परिवा
TEDX-XODETABETEBEDE**