________________
श्रीवस्तुपाल चरितम् ।
॥९६॥ ततो नानाविधैर्भोज्यैर्भोजयित्वा सगौरवम् । सन्तोष्य च विशेषेण, दिव्यवस्त्रविभूषणैः ॥९७॥
कर्पूरपूरसन्मिश्रताम्बूलार्पणपूर्वकम्। हेमरत्नमयीस्तेषां स ददौ यमदंष्ट्रिकोः ॥ ९८ ॥ युग्मम् || आययौ सार्धमाकार्य, तततान्नृपनन्दनान् । सर्वार्यनन्दनो मत्री, चौलुक्य नृपपर्षदि ॥ ९९|| नरेन्द्रं ते नमस्कृत्य, भक्तिपूर्वमवीवदन् । वस्तुपालमहामात्यं, ॥२१॥ स्वरूपं स्वं यथास्थितम् ||४०० ॥ अथाकर्ण्य जगादेवं, प्रमोदी मेदिनीपतिः । दन्तद्युतिसुधासारैः सिश्चंस्तान् भूभुजोङ्गजान् ॥१॥ अयं प्राचीन पुण्यानां, प्ररोहः समभून्मम । युष्मदंहिर जोराजिर्यत्पुनाति गृहाङ्गणम् ॥ २॥ स एव दिवसः श्लाघ्यः, सैव वेला प्रशस्यते । गृहस्थस्य गृहं यत्र, कश्चित्कार्यार्थमाश्रयेत् ||३|| परं शौण्डीरशृङ्गारकारिणां पृथिवीभुजाम् । कीदृशी भवतां वृत्तिः, कर्तव्येति निगद्यताम् ||४|| वृतिः शतसहस्राणां द्वितयं द्वितयं पृथक् । द्रम्माणां दीयतां देव, वदन्तिस्म तदेति ते ॥५॥ तदुक्तं नृपतिः श्रुखा कृपणश्रेणिशेखरः । तान् वीरप्रवरान् प्रोचे, प्रम्लानवदनाम्बुजः || ६ ||
इयद्भिर्धनलक्षैर्मे, भवन्ति शतशो भटाः । सङ्गृहीतास्ततो यूयमधिकं किं करिष्यथ ॥७॥ यूयमेव नृपा नूत, ममेयद्रविणव्ययः । कमर्थं खलु पुष्णाति भृत्यमात्रकृतेऽधुना ॥८॥ तदन्यत्र नृपस्थाने, यूयं यात यथारुचि । इत्युक्त्वा भूपतिर्दवा, ताम्बूलं विससर्ज तान् ॥९॥ अत्रान्तरे महीपालं वस्तुपालोऽब्रवीदिति । महान्तो नैव मुच्यन्ते, खामिनेते मनखिनः || १० || धनं न बहु मन्तव्यं, राजन् पुरुषसङ्ग्रहात् । पदे पदे भवेद्यत् श्री, राज्ञां सद्भृत्यसङ्ग्रहात् ॥११॥ यतः तुङ्गानामपि मेघाः, शैलानामुपरि दधति च्छायाम् । उपकर्तुं हि समर्था भवन्ति महतां महीयांसः ॥ १२ ॥ सचिवेनैवमुक्तोऽपि स्तोकंपचगणाग्रणीः । नादरं नृपतिश्चक्रे, मरु
१ असि ।
888888888% 483837833883% 883
*83% 8488% 43% 84838% 3% *838
द्वितीयः प्रस्तावः ।
॥२१॥