SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ | पालैस्तत्तद्देशाधिकारिभिः। आससाद क्रमादेष, ततो मधुमती पुम् ॥२१॥ श्रीवीरमन्दिरे तत्र, जावडिश्रेष्ठिकारिते । ध्वजारोपयुतं | नव्यं, हैमकुम्भं न्यधादसौ ॥२२॥ तत्र साधर्मिकश्रेणिवात्सल्यं विदधेऽनघं । सङ्घाधिपेन भीमेन, स्तम्भतीर्थनिवासिना ॥२३॥ * अजाहरे पुरे प्राप्तः, श्रीअजाख्यनृपाचिंतम् । ततो नवनिधि नाम्ना, श्रीवामेयं ननाम सः॥२४॥ तत्रोद्धृत्य जिनाधीशमन्दिरं विदु राग्रणीः। कलशं काञ्चनं तस्य, शृङ्गे रङ्गान्यवीविशत् ॥२५॥ निर्ममे वाटिकामेष, तत्पूजायै पुरो बहिः । चम्पकाशोकपुन्नागकेत कीपाटलान्विताम् ॥२६॥ निकषा तां सुखायासौ, जिनस्नानविधायिनाम् । वापी तापीसरित्स्वादुपयःपूरामकारयत ॥२७॥ तद्वामसीॐामसम्बन्धिसर्वेक्षुवाटिकावलीः । स भूपशासनाद्देवदायहेतोरदापयत् ॥२८॥ द्रम्मलक्षव्ययं तत्र, कृता पूजोत्सवरयं । कोटीनारीपुरे प्रापत , कोटीध्वजगृहान्विते ॥२९॥ तत्प्रवेशोत्सवैनव्यैस्तत्रत्यव्यवहारिभिः । प्रादुष्कृतैः कृतीशोऽपि, वस्तुपालो विसिमिये ॥३०॥ तत्र श्रीनेमिनाथस्य, चैत्यं चश्चद्ध्वजाश्चितम् । विधाय वसुधापुर्या, भूषयामास मन्त्रिराट् ॥३१॥ सत्प्रभावकदम्बाढ्यामम्बामIS भ्यर्च्य भक्तितः । समग्रस्यापि सङ्घस्य, स विनौषमघातयत् ॥३२॥ स हैमकलशं न्यस्य, तस्याश्चैत्ये नवोद्धृते । तदर्चकजनश्रेणः, सप्तवर्षासनान्यदात ॥३३॥देवपत्तनमासाद्य, देवानामपि दुर्लभाम् । स पूजां भक्तितश्चक्रे, चन्द्रप्रभजिनेशितुः ॥३४॥ यतः-देवप तनपुरे पुरन्दरस्तूयमानममृतांशुलांच्छनम् । सोर्चयन्नुचितचातुरीचितः, स्खं च यो व्यरचयच्छुभाश्चितम् (संचयं व्यरचयत्सुकृता| नाम ) ॥३५॥ तस्मिन्नादिजिनेन्द्रस्य, मन्दिरं विदधे नवम् । कैलासशिखराकारं, मन्त्रिराजानुजः स्वयम् ॥३६॥ तत्र चन्द्रप्रभस्वामिसदनस्यान्तिकेऽमुना । चतुर्विंशतितीर्थेशप्रासादोऽष्टापदः कृतः ॥३७॥ पौषधशालामौषधीपतिमूर्तिमिवोज्ज्वलां सुधासारैः। जनतातापहरामयमकृत कृती तत्र नभसीव ॥३०॥ अष्टापदस्य पौषधशालाया अपि च तत्र सचिवोऽयम् । आयार्थमट्टमालां, गृहमाला
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy