SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीवस्तुपाल चरितम् । प्रस्ताव: ॥९५॥ दर्शनपूतात्मा, भूयासं विहगोऽप्यहम् ॥७॥ यदाये द्यूतकारस्य, प्रियायां यद्वियोगिनः। यद्राधावेधिनो लक्षे, तद्ध्यानं मेऽस्तु त्वन्मते ॥८॥ विज्ञप्येति युगादिनायकजिनं श्रीतीर्थराज गिरि, सम्पूज्योज्ज्वलपुष्पदामभिरथ श्रीसङ्घनाथान्वितः । उत्तीर्याद्रिवराज| गाम जवतः श्रीपादलिप्त पुरे, मन्त्री हृष्टकपर्दियक्षरचितप्रत्यक्षसाहाय्यतः ॥९॥ तस्मिन् कुमारभूपालविहारे मजनोत्सवम् । विधाय सध्वजारोपं, हैमं कुम्भं न्यधान्नवम् ॥१०॥ ललिताख्यसरःशोभा, पश्यतस्तस्य सस्पृहम् । सोमेश्वरः कविः स्माह, काव्यं तात्कालिकं तदा ॥११॥ हंसर्लब्धप्रशंसैस्तरलितकमलः प्रोत्तरङ्गैस्तरङ्गैर्नीरैरन्तर्गभीरश्चटुलबककुलग्रासलीनैश्च मीनः । पालीरूढद्रुमालीतल| सुखशयितस्त्रीप्रणीतैश्च गीतै ति प्रक्रीडनाभिस्तव सचिव चलचक्रवाकस्तटांकः ॥१२॥ तसै ददौ तदा सद्यः, पद्यानुप्रासरञ्जितः । | सुवर्णस्य सहस्राणि, षोडशासौ विचक्षणः ॥१३॥ अत्रान्तरे कविः कश्चित्तत्रागत्याब्रवीदिति । देवेदं पत्रकं तुभ्यं, प्रीतः प्रैषीदपाम्पतिः ॥१४॥ सोमेश्वरगुरुमन्त्र्यादेशादाबाय तत्पुनः । प्रत्यक्षं वाचयामास, सर्वेषां विदुषां यथा ॥१५॥ खस्तिश्रीभूमिसीमाविपिनपरिसरात क्षीरनीराधिनाथः, पृथ्व्यांश्रीवस्तुपालं क्षितिधवसचिव बोधयत्यादरेण । अस्यामास्माकपुत्र्यां कुपुरुषजनितः कोऽपि चापल्यदोषो, निःशेषः सैष लोकम्पृणगुणभवता भालतो मार्जनीयः ।।१६।। आनीताम्बुधिकाव्याय, तस्मै सोमान्वयी ददौ । द्रम्माणां चतुरो लक्षान् , तदुक्तिप्रीणितोऽधिकम् ॥१७॥ नभस्येते वृष्टाः शरदि न हि वर्षन्ति जलदाः, फलवातैराने खलु फलवृक्षाश्च फलिनः । प्रदुग्धाः प्राग्गावः पुनरपि न दुग्धानि ददते, कदाप्येतस्योच्चैन तु वितरणे श्राम्यति मतिः॥१८॥ ततो व्रजन्नसौ श्रीमन्नेमिस्वामिनमश्चिकीः। तालध्वजपुरे प्रापत , सर्वसङ्घसमन्वितः ॥१९॥ प्रासादं कारयामास, तत्रापि ऋषभप्रभोः। तालध्वजाचलोत्तुङ्गशिखरे शेखरोपमम् ॥२०॥ नम्यमानो मही ॥९५॥
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy