________________
888328488* ***88888838*48**
सुनयः प्रवदन्ति लिङ्गम् ||८९|| पञ्चप्रकारे परमेष्ठिवर्गे, धर्मे श्रुतौ शासनचैत्ययोश्च । सद्दर्शने यो विनयः सविज्ञैर्विज्ञेय इत्थं दश| धापि सम्यक् ||१०|| देवो जिनो जिनमतं जिनधर्मभक्ताः, संसारसारमिति शुद्धिरिह त्रिधेयम् । शङ्कादिदोषनिवहो ननु पश्चभेदः, सम्यक्त्वदूषणकरः परितोऽपि यः ॥ ९१ ॥ कौशल्यमुचैर्जिनशासनेऽस्मिन् प्रभावना तीर्थभुवश्व सेवा । भक्तिः स्थिरतं सुगुणाश्व पञ्च, सम्यक्त्वमेते प्रतिभूषयन्ति ॥ ९२ ॥
पञ्च राजन्निह लक्षणानि, निरन्तरायोपशमः समन्तात् । संवेगरङ्गः करुणाभिषङ्गो, निर्वेद आस्तिक्यमतिश्च तत्त्वे ॥९३॥ | कुतीर्थिकानां च कुदेवतानां, कुतीर्थिकैराश्रितजैनमूर्त्तेः । सम्भाषणाहारसुगन्धिदानस्तुतिप्रणामालपनं न कुर्याः ॥ ९४ ॥ वादी कवि - कथस्तपस्वी, नैमित्तिकः प्रावचनी सुसिद्धिः । विद्याधरोऽष्टौ प्रतिभाप्रभावात्प्रभावकाः श्रीजिनशासने स्युः ॥ ९५ ॥ राजाभियोगोSथ गणाभियोगो, बलाभियोगश्च सुराभियोगः । कान्तारवृत्तिर्गुरुनिग्रहो वा, आकारषट्कं जिनशासनेऽदः ||१६|| नित्योऽस्ति जीवः कुरुते कृतानि भुङ्क्तेऽस्ति निर्वाणमथास्ति मोक्षः । स्थानानि सम्यक्त्ववताममूनि श्रद्धानगम्यानि भवन्ति षोढा ||९७|| मूलं द्वारं | प्रतिष्ठानमाधारो भाजनं विधिः । सम्यक्त्वशुद्धधर्मस्य, षोढा तद्भावना भवेत् ॥ ९८॥ सप्तषष्टिपदैरेवं शुद्धं सद्दर्शनं श्रयन् । स तीर्थेशश्रियं प्राप्य, प्राणी प्राप्नोति निर्वृतिम् ॥ ९९ ॥ शुद्धसम्यक्त्वसंयुक्तां यः पुनर्द्वादशव्रतीम् । आराधयत्यसौ सौख्यं लभते घुसदां ध्रुवम् ॥ २००॥ तथेति प्रतिपद्याथ, शिक्षां वर्णगुरुर्गुरोः । नमस्कृत्य पदाम्भोजमभजन्निजमन्दिरम् ॥ १॥ पालयन्निरतीचारं, सम्यत्वं भूपतिस्ततः । निःशङ्कतादिभिश्चक्रे, गुणैर्जेंनमतोन्नतिम् ॥२॥ आत्मशुद्ध्यै जिनेन्द्रोक्तक्षेत्रेषु निखिलेष्वपि । राजा कृतार्थयामास, | व्ययेन निजसम्पदः ॥ ३ ॥ जीवाजीवादितत्त्वानां विचारं विदुरैः समम् । कारंकारं जिनाधीशसिद्धान्तोक्तसुयुक्तिभिः ||४|| श्रीसम्य
*888848388888883284888888884