________________
श्रीवस्तुपाल चरितम् ।
॥५२॥
98283% Z€BY 88888888883%
ग्यमायुश्च सुखसौभाग्यमद्भुतम् ||५|| जन्तूनां यद्विना कष्टानुष्ठानानि बहून्यपि । विफलानि भवन्त्येव, बीजवाप इवोपरे || ६ || | विद्या लक्षणहीनेव, रूपहीनेव नायिका । ज्ञानहीनो गुरुरिव, सद्वृक्ष इव निष्फलः ||७|| अलोचनं मुखमिव लिङ्गी ब्रह्मविवर्जितः । न शोभते दयाहीनं, धर्मकार्य (कर्म) सुबह्वषि ||८|| युग्मम् ॥ गर्भे जन्मनि तारुण्ये, बालत्वे वापि यन्मृतिः । आधयो व्याधयो वा | स्युदौर्भाग्यं च दरिद्रता ||९|| अपराण्यपि दुःखानि, हिंसः विषमहीरुहः । कुसुमानि फलं तु स्यात्तीत्रा नरकवेदनाः ॥ १० ॥ यतः - देवो - पहारव्याजेन, यज्ञव्याजेन येऽथवा । घ्नन्ति जन्तून् गतघृणा, घोरां ते यान्ति दुर्गतिम् ॥ ११॥ तदाहारादिदानेभ्यो दयादानं विशि ष्यते । प्राणदं श्लाघते वध्यो, राज्यस्यापि प्रदायकात् ॥ १२॥ यतः - महतामपि दानानां कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते || १३ || धर्मोपष्टम्भदानं तु तृतीयं बहुधा हि तत् । शय्याचतुर्विधाहारवस्त्रपात्रादिभेदतः || १४ || प्रायः शुद्धस्त्रिविधविधिना प्रासुकैरेपणीयैः, कल्पप्रायैः स्वयमुपहितैर्वस्तुभिः पानकाद्यैः । काले प्राप्तान् सदनमसमश्रद्धया साधुवर्गान्, धन्याः केचित्परमविहिता हन्त सन्मानयन्ति || १५ || अशनमखिलं खाद्यं स्वाद्यम्भवेदथ पानकं, यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकप्रख्यं मुख्यं चारित्रविवर्द्धनं, निजकमनसः प्रीत्याधायि प्रदेयमुपासकैः || १६ || रत्नत्रययुते पात्रे, धर्मार्थं भक्तिपूर्व कम् । दीयमानं निरवद्यं जायते तन्महाफलम् ॥ १७॥ पात्रं सप्तविधं जैनविम्बं भवनमेव च । संहतिः पुस्तकादीनां श्रीसङ्घश्व चतुर्विधः || १८ || क्षेत्रेषु सप्तस्वेतेषु धनवीजं निवेश्य यः । सिचेद्भावाम्भसा तस्य, शिवश्रीशस्यमक्षयम् ||१९|| पुण्यप्राप्यमिह प्राप्य, पात्रं चित्तं धनं तथा । यो दत्ते भावतो दानं, तस्य श्रीः स्यात्सदोदया ॥ २० ॥ रत्नधातुडुमादीनामन्तरं श्रूयते यथा । सुपात्रस्यापि मत्रीश, तथैव महदन्तरम् ||२१|| यतः - मिध्यादृष्टिसहस्रेषु, गुरुरेको ह्यणुव्रती । अणुत्रतिसहस्रेषु गुरुरेको महाव्रती ॥ २२ ॥
488888888888888888888488888%
चतुर्थः
प्रस्तावः ।
॥५२॥