________________
प्रतिग्राम, पूजानिर्वाहहेतवः । अघाटास्तु विधीयन्ते, राजमुद्रानिवेशनात् ॥८८॥ प्रतिवर्ष निजे देशे, पुरेषु निखिलेष्वपि । श्वेताम्बराणां साधूनां, सर्वेषां प्रतिलाभनाः ॥८९॥ विधीयन्ते च(सु)वस्त्रायैत्रिः प्रत्येकं कृतोत्सवम् । यथौचित्येन निःशेषदर्शनानां तथाचना ॥९॥ भालस्थलानि सर्वेषामाहतानां यथोचितम् । भूष्यन्ते तिलकैर्जात्यरत्नगाङ्गेयनिर्मितैः ॥११॥ मुद्रिकादिकशृङ्गारैरुदारैः श्रावकोत्तमाः । शृङ्गार्यन्ते यथा जैनशासनोद्योतकारिणः ॥९२।। पत्तने स्तम्भतीर्थे श्रीधवलकपुरे पुनः । साधमिकेषु वात्सल्यमतुल्यं
युक्तिभक्तिभिः ॥९३॥ रथयात्रास्तथा तीर्थयात्राः पात्रार्थसाधिकाः । क्रियन्ते दीनलोकानां, पूर्यन्ते च मनोरथाः ॥९४|| स्थाप्यन्ते *शासने विश्वपावने पारमेश्वरे । मिथ्यादृशोऽपि मत्रिभ्यां, ताभ्यां सर्वात्मशक्तितः ॥९५॥ नवभिः कुलकम् ॥
सश्रद्धः सचिवाधीशस्तेजःपालादिभिर्युतः। शुश्रुवे देशनामेवं, नरचन्द्रगुरोः पुनः॥९६॥ पात्रे धर्मनिवन्धनं तदपरे प्रोद्यद्दयाख्यापकं, मित्रे प्रीतिविवर्द्धकं रिपुजने वैरापहारक्षमम् । भृत्ये भक्तिभरावहं नरपतौ सन्मानसम्पादकं, भट्टादौ च यशस्करं वितरणं न क्वाप्यहो निष्फलम् ॥९७॥ दानेन चक्रित्वमुपैति जन्तुर्दानेन देवाधिपतित्वमुच्चैः। दानेन निस्सीमसुखाभिवृद्धिर्दानं शिवे धारयति क्रमेण ॥९८॥ चतुर्विधेऽपि सर्वज्ञधर्मे दानं धुरि स्मृतम् । तत्पुनस्त्रिविधं ज्ञानपात्रदानादिभेदतः ॥९९॥ प्रथमं तेषु सर्वेषु । ज्ञानदानं प्रकीर्तितम् । निदानं सम्पदा सम्यक् , तत्त्वातत्त्व प्रकाशकम् ॥४००॥ विज्ञाय ज्ञानतो ज्ञानी, कृत्याकृत्यान्तरं हृदि । परित्यजत्यकृत्यानि, सुकृत्यानि करोति च ॥१॥ अज्ञानी तु परभवे, भवेदुःखस्य भाजनम् । ततो ज्ञानस्य दाता स्यात्समग्रसुखदायकः ॥२॥ कथ्यते दुष्प्रतीकारोऽत एव ज्ञानदायकः। एकजन्मोपकारिणि, दानान्यन्यानि देहिनाम् ॥३॥ मुख्य परोपकारेषु, लोकद्वयसुखावहम् । ज्ञानप्रदानमेवैकं, तेनेदं क्रियते धुरि ॥४॥ अथाभयप्रदानं स्यादिष्टं निखिलजन्मिनाम् । यस्मादारो