________________
रूपसेन
॥ ६॥
| दानानि दत्तानि, ततः कुटुंबिनां भोजनवस्त्रादि मानपूर्वं दत्वा राज्ञा तयो रूपसेनो रूपराजश्चेति नामनी दत्ते. क्रमेण वर्धमानौ तौ सर्वेषामपि वल्लभौ जाती, यतः स एव रम्यः पुत्रो यः । कुलमेव न केवलं ॥ पितुः कीर्तिं च धर्मे च । गुणांश्चापि विवर्धयेत् ॥ १८ ॥ सौरभ्याय भवत्येके । चंदना इव नंदनाः ॥ मूलोत्थित्यै कुलस्यान्ये । वालका इव बालकाः ॥ १९ ॥ क्रमेण राज्ञा तो पंडितपार्श्वे चाध्यापितो, यतः प्रथमे नार्जिता विद्या । द्वितीये नार्जितं धनं ॥ तृतीये नार्जितो धर्म-चतुर्थे किं करिष्यति ॥ २० ॥ किं कुलेन विशालेन । विद्याहीनस्य देहिनः ॥ विद्यावान् पूज्यते लोके । निर्विद्यः परिभूयते ॥ २१ ॥ एवं तौ द्वावपि पुत्रौ क्रमेण शास्त्रकलापारीणी जातो, तथापि तो विद्याभ्यासं न मुंचतःस्म. यतः - संतोषस्त्रिषु कर्तव्यः । स्वदारे भोजने धने ॥ त्रिषु चैव न कर्तव्यो । दाने चाध्ययने तपे || २२ || क्रमेण योवनं प्राप्तो तो विनयविवेकचातुर्यादिगुणैः सर्वत्र प्रसिद्धो जातौ यतः - गुणेषु यत्नः क्रियतां । किमाटोपैः प्रयोजनं ॥ विक्रीयंते न घंटाभि र्गावः क्षीरविवर्जिताः || २३ || अथ राजा तयोः पाणिग्रहणार्थं सर्वत्र कुलगुणादिभिस्तदनुरूपाः कन्या विलोकयामास इतो मालवदेशे धारानगर्यां प्रतापसिंहाख्यो राजा | राज्यं कुरुतेस्म. तस्य बहवः पुत्राः संति, तेषामुपरि चैका पुत्री वर्तते, सा कन्या च सर्वशास्त्रकलादिषु
चरित्रम्
॥ ६ ॥