SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ रूपसेन ४ चरित्रम् || राज्ञोऽन्यायः कथं सोढुं शक्यते? अतस्त्वं राज्ञः पाद्यं गत्वा तान् विमोचय? ततो मंत्री तत उत्थाय || नृपपावें गत्वा तस्य योगिनः सर्वं स्वरूपं कथयामास. पुनरपि तेन राज्ञे कथितं हे स्वामिन् असो योगी || Pमहाविद्वान् दानेश्वरी कलावांश्च दृश्यते, तस्य तु बहुमानदानमेव युक्तं, एते पूर्व स्थापिताश्च योगिनोऽथ | 5] द्रुतं मोच्याः. इति श्रुत्वा राज्ञा मोचितास्ते सर्वेऽपि योगिनस्तस्याशीर्वाद दत्वा वने गताः, ततो राज्ञा || || योगींद्रमाकारयितुं स्वांगरक्षकास्तत्र प्रेषिताः, तानागच्छंतो दृष्ट्वा योगिनोक्तं, चेयूयं मत्समीपमागमिष्यथ |8 ६] तर्हि सर्वानपि भवतोऽहं भस्मसात्करिष्यामि. ततस्तैीदरस्थैरेव स योगींद्र आकारितः, तदा योगींद्रे- 18 णोक्तं यदि नृपस्य कार्य भविष्यति तदा स स्वयमेव यानं लात्वात्रागमिष्यति. ततस्तैः पश्राद्वलित्वा है | नृपाग्रे समागत्य योगिप्रोक्तो वृत्तांतः कथितः. तदा सपरिवारो राजापि यानयुतस्तत्र समागतः, मनः | २ स्थिरं यस्य विनावलंबनं । दृष्टिः स्थिरा यस्य विनैव दर्शनं ॥ वपुः स्थिरं यस्य विना प्रयत्नं । स एव योगी स गुरुश्च सेव्यः ॥ ४२ ॥ इत्युक्त्वा स योगिने प्रणाममकरोत् , बहुविधं सन्मानं च दत्तवान्. 8| यतः-विद्वत्वं च नृपत्वं च । नैव तुल्यं कदाचन ॥ स्वदेशे पूज्यते राजा। विद्वान् सर्वत्र पूज्यते ॥४३॥ पंडितेषु गुणाः सर्वे । मुखें दोषास्तु केवलं ॥ तस्मान्मूर्खसहस्रेण | प्राज्ञ एको न लभ्यते ॥४४॥ ॥ ६६ ॥
SR No.022758
Book TitleRupsen Charitram
Original Sutra AuthorN/A
AuthorJinsuri
PublisherHiralal Hansraj
Publication Year1936
Total Pages82
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy