________________
रूप
॥३॥
६ तेन त्वं मां मुंच? इति तेनोक्ते राज्ञा मस्तकं मुक्तं. इतः स देवो जलमध्ये हस्तिरूपो जातः, तदा स || चरित्रम हूँ कौतुकी राजापि नावं त्यक्त्वा तस्य गजस्योपरि चटितः, तत्क्षणं स गजोऽप्याकाशे समुत्पतितः. एवं स | है। राजा गजोपविष्टो गगनमार्गे गच्छन् यावत्पृथ्वीगतनानाकौतुकानि पश्यति, तावत्स गज एकस्मिन् वनमें मध्ये गत्वाकाशात्समुत्तीर्य शुंडादंडेन तं राजानं भूमेरुपरि मुक्तवान्. ततः स हस्ती त्वदृश्यो जातः. अथ
किमिदं जातमिति यावत्स राजा चिंतयति तावता तेन तत्र वनमध्ये श्रीधर्माचार्या गुरवो दृष्टाः. तान् | 3दृष्ट्वा राजा हृष्टः सन् तेषां वंदनार्थं तत्र प्राप्तः, गुरुभिरपि तस्य धर्मोपदेशो दत्तः, यथा हे राजन् त्वं | विषादं मा कुरु? धर्मविषये प्रमादं च मुंच? यतः-मानुष्यमार्यदेशश्च । जातिः सर्वाक्षपाटवं ॥ आयुश्च प्राप्यते तत्र । कथंचित्कर्मलाघवात् ॥ ६ ॥ प्राप्तेषु पुण्यतस्तत्र । कथकश्रवणेष्वपि ॥ तत्वनिश्चयरूपं तु । बोधिरत्नं सुदुर्लभं ॥ ७॥ | एकोवि य पयारो । धम्मस्स निसेविआ सुरतरुव ॥ तेणंवि य सो पावइ । मणवंछियसिवसुखाइं 5॥ ८॥ संपदो जलतरंगविलोला । योवनं त्रिचतुराणि दिनानि ॥ शारदाभ्रमिव चंचलमायुः। किं धनैः || 181 कुस्त धर्ममनिंद्य ॥ ९॥ इत्यादि गुरुदत्तं धनोपदेशं श्रुत्वा राज्ञः प्रतिवोधो जातः, तेन च स तत्र जिन- 13/"
||३||