________________
रूपसेन
चरित्रम्
॥ ३७॥
15 सर्वत्र प्रसिद्धाभृत्..
ततस्तासां वेश्यानां मध्ये या मुख्या वेश्यासीत्तया स्वबुध्ध्या सिंदूरमानाय्य राजकन्यायाः प्रासादे | है। तस्याः पल्यंकस्य परितः स सिंदूरः सर्वतो विकीर्णः. अथ ते प्राहरिका अपि सर्वे सावधानाः संतो रात्री | । तत्र रक्षां कुर्वतिस्म. ततः संध्यायां कुमारतस्तथैव गगनमार्गेण तत्र समागतः, तदा कुमार्या तस्मै है.
प्रोक्तं हे स्वामिनद्य तु राजसभायां वेश्याभिर्मिलित्वा भवद्ग्रहणप्रतिज्ञा कृतास्ति, तत् श्रुत्वा कुमारे- 2 3] णोक्तं हे प्रिये तद्विषये त्वया मनसि किमपि भयं नानेयं. राजकुमारी पुनरुवाच, हे स्वामिन् ताभिरत्रेदं | 3 है। सिंदूरकपटं रचितमस्ति, तेन न जानेऽथ किं भविष्यति ? अतस्त्वयापि सावधानतया स्थेयं, कापि |8 | बुद्धिश्च चिंतनीया. अथ स रूपसेनकुमारस्तत्र कियती वेलां स्थित्वा पुनर्मालिनीगृहे च समागत्य तानि | | सिंदूरखटितवस्त्राणि त्यक्त्वा स्नानं कृत्वा नव्यवस्त्राणि च परिधाय व्यवहारिवेषेण चतुष्पथे गतो नाना-|| | विधान्याश्चर्याणि पश्यतिस्म, पौरवाता च शृणातिस्म. अथ द्वितीयदिने कुमार्यावासे सा मुख्या वेश्या है
समागता सती सिंदूरमध्ये पुरुषपदानि विलोकयामास. ततः सा नगरमध्ये भ्रमंती सिंदूराक्तपादस्य || | तस्य पुरुषस्य गवेषणं चकार, परं तया स क्वापि न लब्धः. कुमारस्तु प्रतिदिनं राजकुमार्या आवासे | ।
COOCA-
GURUNRSCRECAPNA-CA
॥३७ ॥