________________
चरित्रम्
॥ २८ ॥
ARCHURC
। तर्हि त्वं तत्प्रभावं दर्शय ? अथ कुमारेण मंत्रोच्चारपूर्वकं सा कंथा यावद्विस्तृता तावत्तस्या मध्यादी-1 रूपसेन
नाराणां पंचशतो तत्र निपतिता. ततः कुमारेण तस्यै मालिन्यै प्रोक्तं भो भगिनि अथैतद्धनं त्वं गृहाण? है ४ यदियंतिदिनान्यहं तव गृहे समाधिना स्थितोऽभूवं. अथ विस्मितया मालिन्या तद्धनं गृहीतं. इत उत्तम-12
मध्यमजनानामंतरं विलोक्य सा प्रातिवेश्मिकी तं कुमारं कल्पवृक्षतुल्यं ज्ञात्वा प्राह, भो सत्पुरुष वं 3 मम गृहे समागच्छ ? सुखेन च चिरकालं तिष्ट? यदि बहुनि भाग्यानि भवेयुस्तदैव त्वादृशा अतिथयो || | गृहे समागच्छेयुः. तदा पश्चात्तापं प्राप्तया तया मालिन्या प्रोक्तं, अरे अयं कुमारस्तु मगृहे एव स्था-12] | स्यति, मयैवायं वने गत्वा मद्गृहे समानीतोऽस्ति. कथं त्वं कलहकरणाथै मगृहे समागतासि? याहि |
स्वगेहं? एवं तयोरन्योन्यं वादः समभृत्. ततः कुमारणेते उभे अपि कलहकरणतो निवारिते. ___अथ कुमागे मालिनीप्रति जगाद, हे मालिनि! त्वया तु मां कथितमस्ति, यद्भवता मद्दे न । स्थातव्यं तयधुनानया प्रातिवेश्मिक्या सह त्वं कलहं कथं करोषि? नूनमत्र धनमेव कारणमस्ति. यतो । यदा वनवासे गच्छंतो रामलक्ष्मणो वशिष्टं गुरु वंदितुं तदाश्रमे गतो, तदा तो निर्धनो ज्ञात्वा वशिष्टे- 12 18| नापि संप्रत्यहं ध्याने स्थितोऽस्मीति खशिष्यमुखेन ताभ्यां ज्ञापितं. ततस्तो तमवंदित्वैवाग्रे वने गतो. ॥ २८ ॥
-