________________
॥ श्री जिनाय नमः॥
रूपसेन
चरित्रम्
॥ अथ श्रीरूपसेनचरित्रं प्रारभ्यते ॥
(कर्ता-श्रीजिनसूरिः) छापी मसिद्ध करनार-विटलजी हीरालाल हंसराज-(जामनगरवाळा)
श्रीमंतं विदुरं शांतं । लक्ष्मीराज्यजयप्रदं ॥ वोरं नत्वाद्भुतां पुण्य-कथां कांचिल्लिखाम्यहं ॥ १ ॥ आरोग्यभाग्याभ्युदयप्रभुत्व-सत्वं शरीरे च जने महत्त्वं ॥ तत्वं च चित्ते सदने च संपत् । संपद्यते पुण्यवशेन पुंसां ॥२॥ यथा श्रीमन्मथनरेंद्रपुत्ररूपसेनस्य पुण्यं फलितं, तस्य कथा चेयं-भरतक्षेत्रे मगधदेशे राजगृहाख्यं नगरमस्ति, तत्र यादववंशरत्नं श्रीमन्मथाभिधो राजा राज्यं करोति. तस्य च मदनावल्यभिधाना पट्टराइयासीत्. राजा तु न्यायेन प्रजां पालयति. अथान्यदा तत्र वर्षाकालः समायातः, तदा |3| 8 तत्र नगरसीम्नि शीतजलाभिधाना नदी जलपूरेण परिपूर्णा वहतिस्म. अथ तस्मिन्नवसरे राजा तत्र क्रीडा) 5/१॥
STOTRASTRASHISHRARKA