________________
रूपसेन
चरित्रम्
॥८
॥
LORDLEGELECRUECADALES
| तेऽपि सभायां प्राप्ताः, न्यायो धमों दर्शनानि । तीर्थानि सुखसंपदः ॥ यस्याधारात्प्रवर्तते । स जीयात्पृ. 18| थिवीपतिः ॥ १॥ इत्याशीर्वादं दत्वा ते यथास्थानमुपविष्टाः. ततो राज्ञादिष्टास्ते वरकन्ययोर्मेलापकार्य है। लग्नं विलोकयंतः संतः परस्परं विचारयामासुः, ततस्तैर्यथास्थितं विचार्यकांते राज्ञो ज्ञापितं, हे गजेंद्र है | यदि रूपसेनकुमारस्यैतया कन्यया सह विवाहः करिष्यते तदा चतुरिकामध्ये चतुर्थे फेरके कुमारस्य | | मरणं भविष्यति, नात्र संदेहः. तत् श्रुत्वा राजा कृष्णमुखो बभूव, हर्षस्थाने च तस्य विषादो जातः. | ततो राज्ञा मंत्रिणः पृष्टाः, भो मंत्रिणः! अथ किं कर्तव्यं ? स्वयंवरेयं कन्या धारानगर्या राज्ञा रूपसेनं || | योग्यं विज्ञायात्र प्रेषितास्ति, यदि च सा पश्चात्प्रेष्यते तदावयोदूयोरपि महत्त्वं कथं तिष्टेत ? अतोऽत्राथें | | कापि बुद्धिः कर्तव्या, यतः-यस्य बुद्धिर्बलं तस्य । निर्बुद्धेस्तु कुतो बलं ॥ वने सिंहो मदोन्मत्तः ।। | शशकेन निपातितः ॥ २८ ॥
तदा मंत्रिणा स्वबुध्या विचार्य प्रोक्तं, चेदनया कन्यया सह रूपराजकुमारस्य मेलापकः स्यात्तदा तयोरेव विवाहः कार्यः. तत् श्रुत्वा राज्ञा रूपराजकुमारस्य विषये पृष्टास्ते दैवज्ञा लग्नशुद्धिग्रहशुद्धिदिन- || ६) शुध्यादि ज्ञात्वा नृपस्य कथयामासुः, हे राजेंद्र तया कन्यया सह रूपराजकुमारस्य समीचीनो मेलाप-18| ॥८॥