________________
बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥४॥ ___वरुणस्तत्परिवारो, देवा देव्यश्च सद्दशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥५॥
वायुस्तस्य परिवारो, देवा देव्यश्च सद्दशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥६॥ __ कुबेरस्तत्परिवारो, देवा देव्यश्च सद्दशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥७॥
ईशस्तस्य परिवारो, देवा देव्यश्च सद्दशः ।। बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥८॥
सोमब्रह्मपरिवारो, देवा देव्यश्च सद्दशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥९॥
नागेन्द्ररात्परिवारो, देवा देव्यश्च सद्दशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥१०॥ आ दस श्लोको हाथ जोडीने बोलवा ।
॥ इति दिक्पालवलयम् ॥
॥ अथ नवग्रहपूजनम् ॥ ॐ ह्रीं ह्रः फट आदित्याय स्वगणपरिवृताय इदमयं पाद्यं गन्धं पूष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥१॥ आगळ पूर्वनी जेम ॐ ह्रीं ह्रः फट् सोमाय स्वगण.. ॥२॥ ॐ ह्रीं हः फट् मंगलाय स्वगण...॥३॥ ॐ ह्रीं ह्रः फट बुधाय स्वगण.. ॥४॥ ॐ ह्रीं ह्रः फट् बृहस्पतये स्वगण.. ॥५॥ ॐ ह्रीं ह्रः फट् शुक्राय स्वगण.. ॥६॥ ॐ ह्रीं ह्रः फट् शनैश्चराय स्वगण.. ॥७॥ ह्रः फट राहवे स्वगण.. ॥८॥ ॐ ह्रीं ह्रः फट् केतवे स्वगण.. ॥९॥
हाथ डीने या तो बोलयो - जिनेन्द्रभक्तया जिनभक्तिभाजां, जुषन्तु पूजाबलिपुष्पधूपान् । ग्रहा गता ये प्रतिकूलभावं, ते मेऽनुकूला वरदाश्च सन्तु ॥१॥ દરેક સ્થળે અક્ષત તથા રૂપાનાણું મૂકવું !
॥ इति नवग्रहपूजनम् ॥
॥ अथ नवनिधिपूजनम् ॥ ॐ ह्रीँ नवनिधिभ्यः स्वाहाः । (१) ॐ नैसर्पिकाय स्वाहा ।
-620
हो