SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ॐ ह्रीं ह्यूँ कपिलाय स्वगण परिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यता प्रतिगृह्यतामिति स्वाहा ॥६॥ ॐ ह्रीं म्यूँ पिंगलाय स्वगण परिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥७॥ ___ आ चार वीरनुं पूजन चलवटना (काला-तला) लाडवा चार अने श्याम फूल-फळथी (चीकु) करवु । ॥ इति द्वारपाल - वीरवलयम् ॥ विमलस्तत्परिवारो, देवा देव्यश्च सद्दशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये । आ श्लोक बोली विमलवाहन वगेरे देवदेवीने कुसुमांजलिकरवी ॥ अथ दिक्पालपूजनम् ॥ ॐ ह्रीं अः वज्राधिपतये स्वगणपरिवृत्ताय इदमयं पाद्यं गन्धं पुष्पं धूपं दीपं चरुं फलं स्वस्तिकं यज्ञभागं यजामहे प्रतिगृह्यतां प्रतिगृह्यतामिति स्वाहा ॥१॥ ___ॐ ऊँ ऊँ रः सः अग्नये स्वगण...... ॥२॥ ॐ ह्रां ह्रीं ह्रौं क्षः फट यमाय स्वगण..... ॥३॥ ॐ ग्लैं हाँ नैर्ऋताय स्वगण..... ॥४॥ ॐ म्लौं हूँ वरुणाय स्वगण..... ॥५॥ ॐ म्लौ जौं वायवे स्वगण..... ॥६॥ ॐ ब्लौँ हाँ कुबेराय स्वगण.... ॥७॥ ॐ ह्रां ह्रौं ह्रः ईशानाय स्वगण.... ॥८॥ ॐ क्षौं ब्लौं सोमब्रह्मणे स्वगण.... ॥९॥ ॐ क्षौँ ब्लौं पद्मावतीसहिताय नागेन्द्राय स्वगण ॥१०॥ इन्द्रस्तस्य परिवारो, देवा देव्यश्च सद्दशः । बलिपूजा प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥१॥ अग्निस्तस्य परिवारो, देवा देव्यश्च सद्दशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥२॥ यमस्तस्य परिवारो, देवा देव्यश्च सद्दशः । बलिपूजां प्रतीच्छन्तु, सन्तु संघस्य शान्तये ॥३॥ नैऋतस्तत्परिवारो, देवा देव्यश्च सद्दशः । -619
SR No.022757
Book TitleNavpad Manjusha
Original Sutra AuthorN/A
AuthorAmityashsuri
PublisherSohanlal Anandkumar Taleda
Publication Year2005
Total Pages654
LanguageGujarati
ClassificationBook_Gujarati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy