________________
(१३) ॐ ह्रीँ श्रीवैरोटयायै स्वाहा ॥ (१४) ॐ ह्रीं श्रीपद्मावत्यै स्वाहा ॥ (१५) ॐ ही श्रीकुरुकुल्लायै स्वाहा ॥ (१६) ॐ ह्रीं श्रीअम्बिकायै स्वाहा ।। (१७) ॐ ह्रीं श्रीकुबेरदेवतायै स्वाहा ॥ (१८) ॐ ही श्रीकुलदेवतायै स्वाहा ।। ॥ इति अधिष्ठायकदेवतापूजनम् ।। ॥ अथ श्री जयादी देवीओ- पूजन ॥ (छठं वलय) જયાદિ આઠ દેવીની પૂજા નારંગીના આઠ ફળો મૂકીને કરવી ! ॐ ह्रीँ जयायै स्वाहा ॥१॥ ॐ हीं जम्भायै स्वाहा ॥५॥ ॐ ही विजयायै स्वाहा ॥२॥ ॐ ही स्तम्भायै स्वाहा ॥६॥ ॐ ही जयन्त्यै स्वाहा ॥३॥ ॐ हीं मोहायै स्वाहा ॥७॥ ॐ हृीं अपराजितायै स्वाहा ॥४॥ ॐ ह्रीँ बन्धायै स्वाहा ॥८॥
श्लोकः .
जये च विजये चैव, जिते चाप्यपराजिते । जम्भे स्तम्भे तथा बन्धे, मोहे पूजां प्रतीच्छत ॥१॥ ॥ इति जयाद्यर्चा ॥ ॥ इति जयादिवलयम् ॥ १६. विधा हेवीमोनुं पूरीन: સાતમા વલયમાં સોળ વિદ્યા દેવીઓનું પૂજન કરવામાં આવે છે. સોળ સોપારીથી ૧છે. વિદ્યા-દેવીઓનું પૂજન કરવું ॥ अथ षोडशविद्यादेवीपूजा ॥ (सातमुं वलय) (१) ॐ ह्रीं श्रीरोहिण्यै स्वाहा । (२) ॐ ह्रीं श्रीप्रज्ञप्त्यै स्वाहा । (३) ॐ ह्रीँ श्रीवज्रशृंखलायै स्वाहा । (४) ॐ ह्रीँ श्रीवज्रांकुश्यै स्वाहा । (५) ॐ ह्रीं श्रीचक्रेश्वर्यै स्वाहा । (६) ॐ ही श्रीपुरुषदत्तायै स्वाहा । (७) ॐ ह्रीं श्रीकाल्यै स्वाहा । (८) ॐ ही श्रीमहाकाल्यै स्वाहा । (९) ॐ ह्रीं श्रीगौर्यै स्वाहा । (१०) ॐ ह्रीं श्रीगान्धायै स्वाहा । (११) ॐ ह्रीँ श्रीसर्वास्त्रामहाज्वालायै स्वाहा । (१२) ॐ ह्रीँ श्रीमानव्यै स्वाहा । (१३) ॐ ही श्रीवैरुटयायै स्वाहा । (१४) ॐ हीं श्रीअच्छुप्तायै स्वाहा । (१५) ॐ ह्रीँ श्रीमानस्यै स्वाहा । (१६) ॐ ह्रीँ श्रीमहामानस्यै स्वाहा ।
॥ इति विद्यादेवी वलयम् ।।
-615