________________
३७) ॐ ही अहँ णमो महातवाणं । (३८) ॐ ही अहँ णमो घोरगुणाणं । (३९) ॐ हृी अहँ णमो घोरपरक्कमाणं । (४०) ॐ ही अहँ णमो घोरगुणबंयारिणं । (४१) ॐ ही अहँ णमो आमोसहिपत्ताणं । (४२) ॐ हीं अहँ णमो खेलोसहिपत्ताणं (४३) ॐ हीं अहँ णमो जल्लोसहिपत्ताणं । (४४) ॐ हीं णमो विप्पोसहिपत्ताणं । (४५) ॐ ही अहँ णमो सव्वोसहिपत्ताणं । (४६) ॐ हीं णमो मणबलीणं । । (४७) ॐ ह्रीं अहँ णमो वयणबलीणं । (४८) ॐ ही अहँ णमो कायबलीणं । ॥ इति श्री लब्धिपद पूजनम् ॥ इति श्री तृतीय वलयम् ॥
ગુરુ-પાદુકા પૂજના । अथ चतुर्थ वलयम् ।
गुरुपादुकापूजन् (आठ दाडम्) (१) ॐ ही अर्हतपादुकाभ्यः स्वाहा।। (२) ॐ ह्री सिद्धपादुकाभ्यः स्वाहा ॥ (३) ॐ ही गणधरपादुकाभ्यः स्वाहा ॥ (४) ॐ ही गुरुपादुकाभ्यः स्वाहा ॥ (५) ॐ ही परमगुरुपादुकाभ्यः स्वाहा ॥ (६) ॐ ही अदृष्टगुरुपादुकाभ्यः स्वाहा ॥ (७) ॐ ह्री अनंतगुरुपादुकाभ्यः स्वाहा ॥ (८) ॐ ह्रीँ अनन्तानन्तगुरुपादुकाभ्यः स्वाहा।।
॥ इति चतुर्थ वलयम् ॥
सानाहताःस्वरा वर्गा, लब्धिमन्तो महर्षयः ।
गुरुणां पादुकाश्चैव सर्वे पूजां प्रतीच्छत ॥1॥ ચોથા વલય પછીનો વિભાગ એ સિદ્ધચક્રની આરાધના કરનાર અને આરાધકને સહાય કરનાર એવા અધિષ્ઠાયક દેવ અને દેવીઓનો આવે છે.
॥ अथ अधिष्ठायकाहानादिकम् ॥
(आहानम्) श्री अर्हदादिसमलंकृतसिद्धचक्रा धिष्ठायका विमलवाहनमुख्यदेवाः ॥ देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, सर्वे समावतरत द्रुतमुत्सवेऽत्र ॥१॥ संवौषट् ॥
आहानमुद्राए आह्वान करवू । .
(संस्थापनम्) श्रीअर्हदादिसमलंकृतसिद्धचक्रा- धिष्ठायका विमलवाहनमुख्यदेवाः ॥ देव्यश्च निर्मलदृशो दिगिना ग्रहाश्च, सर्वेऽपि तिष्ठत सुखेन निजासनेषु ॥२॥ ठःठः ॥
स्थापनमुद्राए स्थापन करवू । (संनिधानम्)
-613