________________
પાંચમા મુનિપદની આરાધનાથી શ્રીકૃષ્ણ અને શ્રેણક તીર્થંકર નામ કર્મ બાંધ્યું. સાતમા સમ્યક જ્ઞાન પદની આરાધના કરી શીલમતી મહાબુધ્ધિને પામી. આઠમા ચારિત્ર પદની આરાધના કરી જંબુકુમાર શિવપદ ને પામ્યા. નવમા તપ-પદની આરાધના કરી વીરમતી મહાસતી સિધ્ધિ પદને પામી. બહુ કહેવાથી શું? સિધ્ધચકનું મહાત્મા કહેતાં આયુષ્ય પણ પૂર્ણ થઈ જાય. આ આરાધના કરનાર તીર્થંકર નામકર્મ પણ ઉપાર્જે છે.
॥ अथ श्रीसिद्धचक्रपूजनविधिः ॥ अर्हन्तो भगवन्त इन्द्रमहिताः, सिद्धाश्च सिद्धिस्थिताः, आचार्या जिनशासनोन्नतिकराः पूज्या उपाध्यायकाः । __ श्रीसिद्धान्तसुपाठका मुनिवरा, रत्नत्रयाराधकाः, पञ्चैते परमेष्ठिनः प्रतिदिनं कुर्वन्तु वो मङ्गलम् ॥१॥
આ શ્લોક સર્વે જણા ઊંચે સ્વરે પ્રથમ ભણે - १) ॐ ही नमो अरिहंताणं । (२) ॐ ह्रीँ नमो सिद्धाणं । (३) ॐ हीं नमो आयरियाणं । (४) ॐ ह्रीं नमो उवज्झायाणं । (५) ॐ ही नमो लोए सव्वसाहणं । (६) ॐ ही श्रीसिद्धचक्राय नमः ।।
आ पाठ त्रण वखत बोली नमस्कार करवा । શ્રી સિદ્ધચકનો મહિમા દર્શાવતું આ સ્તોત્ર મધુર સ્વરે ગાવું.
॥ श्रीसिद्धचक्रस्तोत्रम् ॥
(उपजातिच्छन्दः) ॐ ह्रीं स्फुटानाहतमूलमन्त्रं, स्वरैः परीतं परितोऽस्ति सृष्टया ॥
यत्राहमित्युज्जवलमाद्यबीजं, श्रीसिद्धचक्रं तदहं नमामि ॥१॥ सिद्धादयो दिक्षु विदिक्षु, सम्यग्-द्दग्-ज्ञान-चारित्र-तपः पदानि । साद्यन्तबीजानि जयन्ति यत्र, श्रीसिद्धचक्रं तदहं नमामि ॥२॥
सानाहतं यत्र दलेषु वर्गा - ष्टकं निविष्टं च तदन्तरेषु ॥ सप्ताक्षरो राजति मन्त्रराजः, श्रीसिद्धचक्रं तदहं नमामि ॥३॥
अनाहतव्याप्तदिगष्टके यत्, सल्लब्धिसिद्धर्षिपदावलीनाम् ॥ त्रिपंक्तिभिः सृष्टितया परीतं, श्रीसिद्धचक्रं तदहं नमामि ॥४॥
त्रिरेखमायापरिवेष्टितं य जयाद्यधिष्ठायकंसेव्यमानम् ॥ विराजते सदगुरुपादुकाकं, श्रीसिद्धचक्रं तदहं नमामि ॥५॥
-600