________________
॥3॥
॥4॥
॥5॥
॥6॥
विशेषशेखरसमं व्याबाधया बाधितं सिद्धाः सिद्धिपदं सतां विदधतां तेसंगतं सन्ततम्
आचाराचरणं सतां वितरणं सत्शेमुषीसम्पदाम् दोषाणां विनिवर्तन गुणतते निर्वर्तनं निःस्पृहं तीर्थाधीशकृत पृथुप्रवचनप्रोद्भासनं प्रत्यहँ
कुर्वाणां स्मरबाणभंग निपुणास्ते सूरिसूराः श्रिये सम्यग्दर्शन बाधसंयमसमाधाम प्रधानप्रभा - भूयः शिष्यसमुहः संगतमतिव्युत्पत्ति सद्धिक्रमाः श्रीमद्वाचकपुंगवाः शुभतरोदाः कुतर्कातिगाः सूत्रार्थोभय वेदिनः प्रतिदिनं पुष्णन्तु पुण्योदयम्
ज्ञानाद्यैः शिवसाधकाः प्रतिपदं व्यापादकाविद्विषां सम्पन्नाः श्रुतसम्पदां प्रतिपदा पापापदानन्ददाः गंगातुंग तरंग संगतगुणश्रेणिमणि सिन्धवः
सान्निध्यं शुभ संयमाध्वनि सदा तन्वन्तु वः साधवः पंचाचार रमाविलासरसिकाः पंचप्रमादद्विषः पंचज्ञानमयाः प्रपंचविमुखाः पंचव्रताप्तोदयाः दृप्यत् पंचहृषीक कुंजरघटा पंचत्व पंचाननाः पंच श्री परमेष्ठिनः प्रणमतां पुष्णन्तु नः सम्पदम्
सम्यग्ध्यादे शिरोमणिं दिनमणिं विष्वक कृतमस्त्रासने सर्वाभीष्ट परंपरा वितरणे चिन्तामणिं प्राणिनाम् श्रुत्वा श्री परमेष्ठि पंचकमहं सिध्ध्यर्थमभ्यर्थये भूयोभक्तिः भवे भवे मम भवेत तद्ध्यानलीनं मनः
प्रकीर्ण श्लोक अर्हन्तो ज्ञानभाजः सुरवरमहिताः सिद्धिसिद्धाश्चसिद्धाः पंचाचार प्रवीणाः प्रवरगणधराः पाठकोश्चागमानाम् लोके लोकेश वन्द्याः प्रवरयतिवराः साधुधर्माभिलीनाः पंचाप्येते सदा नः विदधतु कुशलं विघ्ननाशं विधाय ॥
-317
|॥7॥
॥४॥