________________
॥8॥
॥9॥
||10||
॥11॥
॥12॥
||13||
॥14॥
धनाय तस्य प्रधनं रोगो भोगाय जायते विपत्तिरपि सम्पत्यै सर्व दुःखं सुखायते बन्धनैर्मुच्यते सर्वैः सर्पश्चन्दन वजनः श्रुत्वा धीरं ध्वनिं पश्चनमस्कार गरुत्मतः
जलस्थल श्मशानाद्रि दुर्गेष्वन्येष्वपि ध्रुवम्
नमस्कारैकचित्तानामपायाः प्रोत्सवा इव पुण्यानुबन्धि पुण्यो यः परमेष्ठि नमस्कृतिम् यथाविधि ध्यायति सः स्यान्न तिर्यड् न नारकः
चक्रि विष्णु प्रतिविष्णु बलाद्यैश्वर्य सम्पदः
नमस्कारा प्रभावाब्धेस्तट मुक्तादि सन्निभाः वश्य विद्वेषण क्षोभ स्तम्भ मोक्षादि कर्मस यथाविधि प्रयुक्तोऽयं मन्त्रः सिद्धिं प्रयच्छति
उच्छेदं परविद्यानां निमेषार्धात् करोत्यसौ
क्षुद्रात्मनां परावृत्ति-वेधं च विधिना स्मृतः भूर्भुवः स्वस्त्रयी रड्ने यः कोप्यतिशयः किल द्रव्यक्षेत्र काल भावाऽपेक्षया चित्रकारकः
कवचित् कथंचित् कस्यापि श्रूयते दृश्यतेऽग्निः
स सर्वोऽपि नमस्काराऽऽराध-माहात्म्यसम्भवः तिर्यग्लोके चन्द्रमुख्याः पाताले चमरादयः सौधर्मादिषु शक्राद्यास्तदग्रेऽपि च ये सुराः
तेषां सर्वाः श्रिय पञ्च परमेष्ठि मरुत्तरोः
अड्कुरा वा पल्लवान वा कलिका वा सुमानि वा ते गतास्ते गमिष्यन्ति ते गच्छन्ति परंपदम् आरुढा निरपायं ये नमस्कार महारथम्
यदि तावदसौ मन्त्रः शिवं दत्ते सुदुर्लभम्
ततस्तदनुषोत्थे गणना का फलान्तरे जपन्ति ये नमस्कार लक्षं पूर्ण त्रिशुद्धितः जिनसंघपूजिभिस्तैस्तीर्थकृत्कर्म बध्यते
-302
॥15॥
॥16॥
॥17॥
॥18॥
॥19॥
॥20॥
||21||