________________
. ||4
॥
॥5
॥
यथास्थितार्थ प्रथको यतमानो यमादिषु
यजमानः स्वात्मयज्ञं यतीन्द्रो मे सदागतिः रिपौमित्रे सुखे दुःखे रिष्टे शिष्टे शिवे भवे रिकथे नैःस्वये समः सम्यक् स्वानी संयमिनां मतः
या काचिदनधा सिद्धिर्या काचिल्लब्धिरुज्जवला वृणुते सा स्वयं सूरिं भ्रमरीव सरोरुहम् णं कारोऽत्र दिशत्येवं त्रिरेखो व्योम चूलिकः त्रिवर्ग समता युक्ताः स्युः शिरोमणयः सताम्
धर्मार्थ कामा यदि वा मित्रोदासिनः शत्रवः
यद्वा राग द्वेष मोहास्त्रिवर्गः समुदाहृतः सप्त तत्वाम्बुजवनी सप्तसप्ती विभा निभा सप्ताक्षरी तृतीयेयं सप्तावनि तमो हियात्
॥6
॥
॥7॥
॥8॥
॥9॥
॥2॥
चतुर्थ प्रकाशः न खण्ड्यते कुपाखण्डै नै त्रिदण्ड्या विडम्ब्यते न दण्डयते चण्डिमाद्यौ रुपाध्यायं श्रयम् सुधीः
मो मा श्री ही धृति ब्राम्यो मोच्चलन्तु तदंगतः
उपास्ते य उपाध्यायं सिद्धादेशो महानिति उदयो मूर्तिमान् सम्यग् दृष्टीनाम् उत्सवो धियाम् उत्तमानं य उत्साहः उपाध्यायः स उच्यते
वचो वपु वयो वक्षो वर्जितं वध वार्तया
वशगं वेद विद्यानां उपाध्याय महेशितुः ज्झाकारो वाचक श्लोक भम्भाया व्यानशे दिशः अनित्यैकान्त द्दग्नित्यैकान्त इंग्जय जन्मनः
॥3॥
॥4॥
॥5॥
-297-
-