________________
नैकचक्रो रथो याति नैकपक्षो विहंगमः नैवमेकान्तमार्गस्थो नरो निर्वाणमृच्छति
दशकान्तर्नवास्तित्व न्यायादेकानतमप्यहो अनेकान्त समुद्रेsस्ति, प्रलीनं सिन्धुपूरवत् एकान्ताभासो यः कवापि सोऽनेकान्त प्रसत्तिजः वर्तितैलादि सामग्रीजन्मानं पश्य दीपकम्
एकान्ते तु न लीयन्ते, तुच्छेऽनेकान्त सम्पादः न दरिद्रगृहे मान्ति सार्वभौम समृद्धयः सत्त्वासत्त्व नित्यानित्य धर्माधर्मादयो गुणाः एवं द्वये द्वये श्लिष्टाः सतां सिद्धि प्रदर्शिनः तदेकान्त ग्रहावेश मष्टधीगुणमन्त्रतः
मुक्त्वा यतध्वं तत्त्वाय सिद्धये यदि कामना णं कारोऽत्र दिशत्येवं त्रिरेखः शून्यमालितः रत्नत्रयमयो ह्यात्मा याति शून्य स्वभावताम्
शुभाशुभैः परिक्षीणैः कर्मभिः केवलस्य चा चिद्रूपात्मनः सिद्धौ सा हि शून्य स्वभावता पञ्चविग्रह संहन्त्री पञ्चमीगति दर्शिनी रक्ष्यात् पञ्चाक्षरीयं वः पञ्चत्वादिप्रपञ्चतः
तृतीय प्रकाशः
न तमो न रजस्तेषु नच सत्त्वं बहिर्मुखम् न मनो बाग वपुः कष्टं यैःराचार्यांहृयः श्रिताः मोहपाशैर्महच्चित्रं मोहितानपि जन्मिनः मोचयत्येव भगवानाचार्यः केशिदेववत्
आचारा यत्र रुचिराः आगमाः शिवसंगमाः आयोपाया गतापायाः आचार्यं तं विदुर्बुधाः
296
||13||
||14||
||15 ||
||16||
||17||
||18 ||
||19||
1120 ||
||21||
||1||
112 11
113 11