SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ 152 Prakrit and Apabhramśa Studies 4. नवतस्स य लीला-पाउक्खेवेन के पिता वसुधा । उच्छल्लति समुद्दा सइला निपतति त हल नमत ॥ ] ___(14) [नर्ततश्च लीला-पादोत्क्षेपेन कम्पिता वसुधा । उच्छलन्ति समुद्राः शैला निपतन्ति त हर नमत ॥] 5. ससिहंड-मडणाण समोहनासाण सुरअण-पिआण । गिरिस-गिरिद-सुआण संघाडो वो सुह देउ ॥] (17) [शशि-खण्ड(प-शिखण्ड)-मण्डनयोः स-माह-नाश(स-मोहनाश)योः ___ सुरजन(सुरत्न)-प्रिययाः ।। गिरिश-गिरीन्द्रसुतया: सघाटी व: सुख (शुभ) ददतु ।।] 6, ओंकार-वक-धणुणो पढम-पुलिदस्स णमह पुण्णे चलणे । ण मुआंति चडुल-जीहा पासल्ल' जाण सारमेया देया (वा) ॥ (18) [ओंकार-वक्र-धनुपः प्रथम-पुलिन्दस्य नमत पुण्ये चरणे । न मुञ्चन्ति चटुल-जिह्वा: पार्श्व यया: सारमेया: देवाः(१) ॥1 दणुइंद-रुहिर-लित्तो सहइ उविदा णह-प्पहावलि-अरुणो । सझा,वहु-अवऊढा णव-वारिहरु ब्ब विज्जुला-पडिभिन्नो ॥ (II) दिनुजेन्द्र-रुधिर-लिप्तः शोभते उपेन्द्रो नख-प्रभावल्यरुणः । सन्ध्या-वध्ववगूढा नव-वारिधर इव विद्युत्प्रतिभिन्नः ॥] 8. ते विरला सप्पुरिसा जे अभणता घडति कज्जालावे । थोअ च्चिअ ते वि दुमा जे अभणिअ-कुसुम-णिग्गमा देति फल॥ (III 14) [ते विरलाः सत्पुरुषा ये अवदन्तो घटयन्ति कार्यालापान् । . रुतोका एव तेऽपि द्रुमा ये अज्ञात-कुसुम-निर्गमा ददति फलम् ॥] 9. मडहुल्लआए कि तुह इमीअ किं वा दलेहि तलिणेहिं । मामोए महुअर मालईअ जाणिहिसि माहप्प ॥ (VI 15)
SR No.022756
Book TitleIndological Studies
Original Sutra AuthorN/A
AuthorH C Bhayani
PublisherParshva Prakashan
Publication Year1993
Total Pages376
LanguageEnglish
ClassificationBook_English
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy