________________
तृतीय स्तज / श्लोड-४०-४१, ४२थी ४४
श्लोकार्थ :
આ બાજુ થયેલા નિર્મલ કેવલજ્ઞાનવાળા સમંતભદ્ર નામના ગુરુ सहीं ४=शंजपुरमां ४ माव्या, चित्तरम उद्यानमा रह्या. ॥3॥
श्लोड :
इतः सुललिताऽज्ञाता, वन्दितुं तं प्रवर्तीनी ।
गता कथंचित् तत्राभूद्, वार्ता पुत्रस्य भूभुजः ।।४०।। श्लोकार्थ :
આ બાજુ સુલલિતાથી અજ્ઞાત એવાં પ્રવર્તિની સમંતભદ્રા સાધ્વી तेभने = समंतभद्र गुरुने, वंधन उवा मारे गयां, sोई रीते त्यां=समंत - भद्रसूरि पासे, राभना पुत्रनी वार्ता थ. ॥४०॥
श्लोक :
૧૪૯
उक्तं भगवताऽभ्यस्तसत्कर्मा बहुशो ह्ययम् ।
न स्थास्यति गृहे दीक्षां, लात्वा भावी श्रुतार्थवित् ।।४१।। श्लोकार्थ :
ભગવાન વડે=સમંતભદ્રસૂરિ વડે, કહેવાયું બહુ વખત અભ્યસ્ત સત્કર્મવાળો આ=રાજપુત્ર, ઘરમાં રહેશે નહીં, દીક્ષા ગ્રહણ કરીને भविष्यमां श्रुतना अर्थने भागनार थशे. ॥४१॥
श्लोक :
तदाकर्ण्य महाभद्रा, हृष्टा स्वोपाश्रये गता । इतश्च राजपुत्रस्य, तस्य नाम प्रतिष्ठितम् ।। ४२ ।। पुण्डरीक इति स्पष्टं, कृतस्तत्करणोत्सवः । इतश्च सा सुललिता, कुतूहलपरायणा ।।४३ ॥ विचरन्ती वने तत्र, गता सूरिं स्म पश्यति । वर्णयन्तं गुणान् भाविभद्रभूपात्मजन्मनः । । ४४॥
त्रिभिर्विशेषकम् ।।