________________
36
ઉપમિતિભવપ્રપંચા કથા ભાગ-૫ | ચતુર્થ પ્રસ્તાવ કહેવાય છે – હે પ્રિયતમા ! નૃત્ય કર, નૃત્ય કર. તેથી વડીલ વર્ગની સમક્ષ, લજ્જાથી ભરાયેલી એવી, પણ જયેષ્ઠના વચનને ઉલ્લંઘન કરવા માટે અસમર્થ ભર્તાના આદેશથી વાચવા માટે પ્રવૃત્ત થઈ. નાચતી એવી તેને અવલોકન કરતો, તેના લાવણ્ય, મનોહરપણું હોવાથી, મધુમદનું વિકારકારીપણું હોવાથી, મકરધ્વજ દ્વારા સતત નંખાયેલા તીરના સમૂહ વડે તાડિત થયેલો, આક્ષિપ્ત ચિત્તવાળો, તે લોલાણ રાજા, તેના પ્રત્યે પોતાના ભાઈની પત્ની પ્રત્યે, ગાઢ કામવાળો થયો. ચિત્તથી રહેવા માટે સમર્થ ન થયો. કેટલીક વેલા સુધી રહ્યો=ચિત્તનો કાબૂ રાખ્યો. આ બાજુ અત્યંત મદ્યપાનથી મદનિર્ભર નિચ્ચેષ્ટીભૂત આપાતક થયું. સર્વ લોકો આળોટવા લાગ્યા. છર્દીઓ પ્રવૃત્ત થઈ=કોઈ ઊલટી કરતા હતા, અશુચિતા કદમથી પિચ્છલ થયું. કાગડાઓ આવ્યા. સારમેયો કૂતરાઓ આવ્યા. લોકોનાં મુખો ચાટવા લાગ્યા. રિપુકંપન સૂઈ ગયો. રતિલલિતા જાગતી હતી.
____ रतिललितानिमित्तकलोलाक्षरिपुकम्पनयुद्धम् अत्रान्तरे वशीकृतो महामोहेन, क्रोडीकृतो रागकेसरिणा, प्रेरितो विषयाभिलाषेण, अभिभूतो रतिसामर्थ्येन, निर्भिन्नो हृदयमर्मणि शरनिकरप्रहारैर्मकरध्वजेन, म्रियमाण इवात्मानमचेतयमानः प्रचलितो लोलाक्षो रतिललिताग्रहणार्थं, वेगेन प्राप्तस्तत्समीपं प्रसारितौ बाहुदण्डौ, ततः किमेतदिति चिन्तितं रतिललितया, लक्षितं तदाकूतमनया, समुत्पन्नं साध्वसं, संजातं भयं, विगलितो मदिरामदः, पलायितुं प्रवृत्ता, गृहीता लोलाक्षेण, विमोचितोऽनयाऽऽत्मा, धावन्ती पुनर्गृहीता लोलाक्षेण, ततः पुनर्विमोच्यात्मानं प्रविष्टा तत्र चण्डिकायतने, स्थिता चण्डिकाप्रतिमायाः पृष्ठतो भयेन कम्पमाना । अत्रान्तरे द्वेषगजेन्द्रस्य संपन्नो राजादेशः, आविर्भूतोऽसौ, दृष्टः प्रकर्षेण, स प्राह-माम! स एष द्वेषगजेन्द्रः सहितो निजडिम्भरूपैः । विमर्शेनोक्तं-वत्स! संपन्नोऽस्य नियोगावसरः, केवलमस्य विलसितमधुना विलोकयतु वत्सः । प्रकर्षेणोक्तं-एवं करोमि, ततः प्रतिपन्नं द्वेषगजेन्द्रेण राजशासनं, अधिष्ठितो लोलाक्षः चिन्तितमनेन-मारयाम्येनां पापां रतिललितां या मां विहायेत्थं नष्टेति । गृहीतोऽनेन खड्गः, प्रविष्टश्चण्डिकायतने, मदिरामदान्धतया तबुद्ध्या विदारिताऽनेन चण्डिका, नष्टा रतिललिता, बहिनिर्गत्य तया- आर्यपुत्र! आर्यपुत्र! त्रायस्व त्रायस्वेति कृतो हाहारवः, विबुद्धो रिपुकम्पनः सहितो लोकेन । अभिहितमनेन-प्रियतमे! कुतस्ते भयम् ? कथितमनया लोलाक्षचेष्टितं, ततोऽधिष्ठितः सोऽपि द्वेषगजेन्द्रेण, सस्पर्धं सतिरस्कारमाहूतोऽनेन रणाय लोलाक्षः, प्रक्षुभिताः सुभटाः, समुत्थितानि शेषवनपानकानि, समुल्लसितः कलकलः, सन्नद्धं चतुरङ्गबलं, प्रादुर्भूतं गुन्दलम् । ततश्चाविज्ञातव्यतिकरतया मदिरामदपरवशतया च परस्परमेव कातरनराः कातरनरैः, खरैः खरा, वेगसरैवेंगसरास्तुरगैस्तुरगा, वरकरभैर्वरकरभा, रथवरै रथवराः, कुञ्जरैः कुञ्जरास्तदपरैर्वरकुञ्जरैर्वरकुञ्जरा, नरवरप्रेरितैश्चूर्णयितुमारब्धाः, संजातमकाण्डे बहुजनमर्दनम् ।