SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ श्लोकार्थ : તે આ પ્રમાણે હિત ઈચ્છતા એવા મનુષ્યો વડે તે મિત્ર કરવો જોઈએ, જે આલોક અને परलोऽमां श्रेय भाटे थाय, सोऽद्रयनो नाश नाय ||१|| श्लोड : - तथा सा भार्या विदुषा कार्या, या लोकाह्लादकारिका । धर्मसाधनहेतुश्च, न पुनर्दुष्टचेष्टिता ||२|| ४०७ श्लोकार्थ : અને વિદ્વાને તે પત્ની કરવી જોઈએ, જે લોકોના આહ્લાદને કરનારી ધર્મસાધનનો હેતુ હોય પરંતુ દુષ્ટ ચેષ્ટિત એવી પત્ની કરવી જોઈએ નહીં. IIII नन्दिवर्धनस्य धृष्टता एवं च वदतोस्तयोर्वचनेन सततं ज्वलमानोऽपि वह्निरिव सर्पिषा गाढतरं प्रज्वलितोऽहं ततो मया व्याधूनितमुत्तमाङ्गं आस्फोटितं करतलेन भूमिपृष्ठं, विमुक्तः प्रलयनिर्घाताकारो हुङ्कारः, आलोकितमुग्रचलत्तारिकया दृष्ट्या तयोरभिमुखं अभिहितश्च राजा- अरे मृतक ! मदीयजीवितं वैश्वानरं हिंसां च पापतया कल्पयसि, न लक्षयसि कस्य प्रसादात्त्वयेदं राज्यं समासादितं, किं तर्हि ? मदीयवैश्वानरमन्तरेण भवतः पित्राऽपि स समरसेनो द्रुमो वा निहन्तुं शक्येत ? कनकशेखरः पुनरेवमभिहितः - अरे वृषल ! किं मत्तोऽपि पण्डिततरस्त्वमसि ? येनैवं मां शिक्षयसि, ततस्तदवलोक्याऽऽकर्ण्य च मदीयवचनं विस्मितोऽसौ राजा, कृतं कनकशेखरेण स्मेरं मुखम् । मया चिन्तितं - अये ! नैतौ मां गणयतः, ततः समाकृष्टा चमत्कुर्वाणा क्षुरिका । अभिहितं च- अरे गेहेनर्दिनौ ! दर्शयामि भवतोः स्वकीयवैश्वानरवीर्यं, प्रहरणहस्तौ भवतः, ततः समुत्खातक्षुरिकं, ललमानजिह्वं यममिव मामवलोक्य दूरीभूतं राजकं, न चलितौ राजकनकशेखरौ ततः सन्निहिततया पुण्योदयस्य, महाप्रताप राजकनकशेखरयोर्भवितव्यतावशेन चादत्त्वैव प्रहारं निर्गतोऽहमास्थानाद्, गतः स्वभवनं, ततः प्रभृत्यपकर्णितोऽहं कनकचूडकनकशेखराभ्यां मयाऽपि दृष्टौ तौ शत्रुरूपौ, विच्छिन्नः परस्परं लोकव्यवहारोऽपीति । નંદિવર્ધનની ધૃષ્ટતા અને આ પ્રમાણે બોલતા બેના વચનથી સતત ઘીથી બળતા પણ વક્તિની જેમ ગાઢતર હું પ્રજ્વલિત થયો. અર્થાત્ વહ્નિ બળતો હોય અને ઘી નાંખવામાં આવે તો અગ્નિ અત્યંત પ્રજ્વલિત
SR No.022715
Book TitleUpmiti Bhav Prapancha Katha Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages520
LanguageGujarati
ClassificationBook_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy