________________
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ
श्लोकार्थ :
તે આ પ્રમાણે હિત ઈચ્છતા એવા મનુષ્યો વડે તે મિત્ર કરવો જોઈએ, જે આલોક અને परलोऽमां श्रेय भाटे थाय, सोऽद्रयनो नाश नाय ||१||
श्लोड :
-
तथा
सा भार्या विदुषा कार्या, या लोकाह्लादकारिका । धर्मसाधनहेतुश्च, न पुनर्दुष्टचेष्टिता ||२||
४०७
श्लोकार्थ :
અને વિદ્વાને તે પત્ની કરવી જોઈએ, જે લોકોના આહ્લાદને કરનારી ધર્મસાધનનો હેતુ હોય પરંતુ દુષ્ટ ચેષ્ટિત એવી પત્ની કરવી જોઈએ નહીં. IIII
नन्दिवर्धनस्य धृष्टता
एवं च वदतोस्तयोर्वचनेन सततं ज्वलमानोऽपि वह्निरिव सर्पिषा गाढतरं प्रज्वलितोऽहं ततो मया व्याधूनितमुत्तमाङ्गं आस्फोटितं करतलेन भूमिपृष्ठं, विमुक्तः प्रलयनिर्घाताकारो हुङ्कारः, आलोकितमुग्रचलत्तारिकया दृष्ट्या तयोरभिमुखं अभिहितश्च राजा- अरे मृतक ! मदीयजीवितं वैश्वानरं हिंसां च पापतया कल्पयसि, न लक्षयसि कस्य प्रसादात्त्वयेदं राज्यं समासादितं, किं तर्हि ? मदीयवैश्वानरमन्तरेण भवतः पित्राऽपि स समरसेनो द्रुमो वा निहन्तुं शक्येत ? कनकशेखरः पुनरेवमभिहितः - अरे वृषल ! किं मत्तोऽपि पण्डिततरस्त्वमसि ? येनैवं मां शिक्षयसि, ततस्तदवलोक्याऽऽकर्ण्य च मदीयवचनं विस्मितोऽसौ राजा, कृतं कनकशेखरेण स्मेरं मुखम् । मया चिन्तितं - अये ! नैतौ मां गणयतः, ततः समाकृष्टा चमत्कुर्वाणा क्षुरिका । अभिहितं च- अरे गेहेनर्दिनौ ! दर्शयामि भवतोः स्वकीयवैश्वानरवीर्यं, प्रहरणहस्तौ भवतः, ततः समुत्खातक्षुरिकं, ललमानजिह्वं यममिव मामवलोक्य दूरीभूतं राजकं, न चलितौ राजकनकशेखरौ ततः सन्निहिततया पुण्योदयस्य, महाप्रताप राजकनकशेखरयोर्भवितव्यतावशेन चादत्त्वैव प्रहारं निर्गतोऽहमास्थानाद्, गतः स्वभवनं, ततः प्रभृत्यपकर्णितोऽहं कनकचूडकनकशेखराभ्यां मयाऽपि दृष्टौ तौ शत्रुरूपौ, विच्छिन्नः परस्परं लोकव्यवहारोऽपीति ।
નંદિવર્ધનની ધૃષ્ટતા
અને આ પ્રમાણે બોલતા બેના વચનથી સતત ઘીથી બળતા પણ વક્તિની જેમ ગાઢતર હું પ્રજ્વલિત થયો. અર્થાત્ વહ્નિ બળતો હોય અને ઘી નાંખવામાં આવે તો અગ્નિ અત્યંત પ્રજ્વલિત