________________
૧૬૨
ઉપમિતિભવપ્રપંચા કથા ભાગ-૩ | તૃતીય પ્રસ્તાવ મધ્યમ વડે, જીર્ણ અંધકૂપ જોવાયો. તેથી હવે મને ભાઈથી રહિત જીવિત વડે શું? એથી અહીં-અંધકૂવામાં, આત્માને હું નાખું, એ પ્રમાણે વિચારીને મધ્યમબુદ્ધિ વડે નિર્બોલગમન માટે=મરવા માટે, પોતાના ગળામાં શિલા, બંધાઈ. તે નંદન નામના રાજપુરુષ વડે જોવાયું, તેથી સાહસ કર નહિ, સાહસ કર નહિ, એ પ્રમાણે બોલતો આગરાજપુરુષ, તેની સમીપે આવ્યો. કૂવાના તટની નજીક રહેલો પોતાને મૂકતો એવો મધ્યમબુદ્ધિ આના વડે ધારણ કરાયો, શિલાને દૂર કરી, ભૂતલમાં બેસાડાયો અને પુછાયો. હે ભદ્ર ! ક્યા કારણથી અધમ પુરુષ ઉચિત આ તારા વડે કરાયું? તેથી આના દ્વારા=મધ્યમબુદ્ધિ દ્વારા, બાળના વિયોગનો વ્યતિકર કહેવાયો. નંદન નામના રાજપુરુષ વડે કહેવાયું – હે ભદ્ર ! જો આમ છે તો વિષાદ કર નહિ, પ્રાયઃ ભાઈ સાથે તારો મેળાપ થશે. મધ્યમબુદ્ધિ કહે છે. કેવી રીતે ભાઈ साथे भेगा५ थशे ? in 43 वायुं - साम[.
होमार्थपीडितबालस्य मुक्तिः अस्त्यत्र नगरेऽस्माकं स्वामी हरिश्चन्द्रो नाम राजा । स च प्रतिक्षणमुपद्रूयते विजयमाठरशङ्खादिभिः प्रात्यन्तिकैर्मण्डलहरैर्नृपतिभिः इतश्चास्ति रतिकेलि म विद्याधरः परममित्रम् । अन्यदा समागतेन शत्रूपद्रुतमवलोक्य देवं तेनाभिहितं-ददामि तुभ्यमहं क्रूरविद्यां यत्प्रभावेण त्वमेतैर्न परिभूयसे । देवेनाभिहितं-अनुग्रहो मे, ततः कारयित्वा पाण्मासिका पूर्वसेवामितो दिनादष्टमे दिने नीतः क्वचित्तेन देवो हरिश्चन्द्रः, कारितोऽरिविद्यासाधनं, आनीतो द्वितीयदिने सह पुरुषेण, कृता तस्य पुरुषस्य मांसरुधिरेण होमक्रिया, सप्त दिनानि विद्यायाः पश्चात्सेवा, मुक्तोऽसावधुना पुरुषः । स एव प्रायस्ते भ्राता भविष्यतीति मे वितर्कः, स च ममैव समर्पितोऽधुना देवेन । मध्यमबुद्धिराह-भद्र! यद्येवं ततो यद्यस्ति ममोपरि दया भवतस्ततस्तमानय तावदिहैव पुरुषं येनाहं प्रत्यभिजानामीति । ततश्चैवं करोमीत्यभिधाय गतो नन्दनः, समायातः समुत्पाट्य गृहीत्वा बालं, दृष्टोऽस्थिमात्रावशेष उच्छ्वासनिःश्वासोपलक्ष्यमाणजीवितो निरुद्धवाक्प्रसरो मध्यमबुद्धिना बालः । प्रत्यभिज्ञातः कृच्छ्रेण, अभिहितो नन्दनः-भद्र! स एवायं मम भ्रातेति, सत्यं नन्दनस्त्वमसि, अनुगृहीतोऽहं भवता । नन्दनः प्राह-भद्र! राजद्रौद्यमिदं भवत्करुणया मयाऽध्यवसितम् । अन्यच्च-अधुना गतेन मया किलाकर्णितं यथा किल रात्रौ राजा पुनस्तर्पयिष्यति रुधिरेण विद्यां, भविष्यत्यनेन पुरुषेण प्रयोजनमिति, तदिदमवगम्य मम यद् भवति तद् भवतु, भवद्भ्यां तु तूर्णमपक्रमितव्यम् । ततो यदाज्ञापयति भद्रो रक्षणीयश्च यत्नेन भद्रेणात्मेत्यभिधाय समुत्पाटितो बालः, प्रवृत्तो गन्तुं मध्यमबुद्धिः, ततो भयविधुरहदयो धावनहर्निशं वेगेन क्वचित्प्रदेशे बालं पाययनुदकं, समालादयन् वायुना, प्रीणयनशनादिरसेनागणयत्रात्मनः शरीरपीडां, महता क्लेशजालेन प्राप्तः स्वस्थानं मध्यमबुद्धिः ।