________________
૪૯
ઉપમિતિભવપ્રપંચા કથા ભાગ-૨ / દ્વિતીય પ્રસ્તાવ ગયેલા નિવૃત્તિ નામની નગરીમાં ગયેલા, સકલકાલ સમસ્ત ઉપદ્રવના ત્રાસથી રહિત, પરમસુખી રહે છે. તે કારણથી તેઓ સદાગમ દ્વારા મુકાવાયેલા જીવો, અહીં દેખાતા નથી.
सदागमवचनाराधनविराधनफलनिर्देशः अगृहीतसङ्केतयोक्तम्-यद्येवं किमित्येष सर्वलोकान्न मोचयति? कदर्थिता ह्येते वराकाः सर्वेऽप्यनेनातिविषमशीलतया कर्मपरिणाममहाराजेन, तन्न युक्तमस्य महापुरुषशेखरस्य सत्यामेवंविधशक्ती तत्कदर्थनस्योपेक्षणमिति। प्रज्ञाविशालाऽऽह-सत्यमेतत्, केवलं प्रकृतिरियमस्य भगवतः सदागमस्य यया वचनविपरीतकारिषु कुपात्रेष्ववधीरणां विधत्ते, ततस्तेनावधीरिताः सन्तो नाथरहिता इति मत्वा गाढतरं कर्मपरिणामराजेन कदर्थ्यन्ते। ये तु पात्रभूततयाऽस्य निर्देशकारिणो भवन्ति तानेव स्वां प्रकृतिमनुवर्त्तमानः कर्मपरिणामकदर्थनायाः सर्वथाऽयं मोचयतीति। येऽपि लोका भगवतोऽस्य सदागमस्योपरि भक्तिमन्तोऽप्यस्य सम्बन्धि वचनं तथाविधशक्तिविकलतया संपूर्णमनुष्ठातुं न शक्नुवन्ति, किं तर्हि ? तन्मध्याद् बहुतम, बहुतरं, बहुस्तोकं स्तोकतरं, स्तोकतमं वा कुर्वन्ति, भक्तिमात्रकं वाऽस्योपरि विदधति, नाममात्रं वाऽस्य गृह्णन्ति। यदि वा येऽस्य भगवतः सम्बन्धिनि वचने वर्त्तन्ते महात्मानस्तेषामुपरि 'धन्याः कृतार्थाः पुण्यभाजः सुलब्धजन्मान एते' इत्यादि वचनलिङ्गगम्यं पक्षपातं कुर्वन्ति। यद्वाऽस्य भगवतोऽभिधानमात्रमप्यजानानाः प्रकृत्यैव ये भद्रका भवन्ति ततश्च मार्गानुसारिसदन्धन्यायेनानाभोगतोऽप्यस्य वचनानुसारेण वर्तन्ते तानप्येवंविधाननल्पविकल्पान् लोकानेष कर्मपरिणामो महानरेन्द्रो यद्यपि संसारनाटके कियन्तमपि कालं नाटयति, तथाऽपि सदागमस्याभिप्रेता एत इति मत्वा नाधमपात्रभावं नारकतिर्यक्कुमानुषकदमररूपं तेषां विधत्ते। किं तर्हि ? केषाञ्चिदनुत्तरसुररूपं दर्शयति, केषाञ्चिद् ग्रैवेयकामराकारं प्रकटयति, केषाञ्चिदुपरितनकल्पोपपन्न देवरूपतां जनयति, केषाञ्चिदधस्तनकल्पोपपन्नमहर्द्धिलेखकरणिं कारयति, केषाञ्चिद् भुवि सुरूपतां लक्षयति, केषाञ्चिच्चक्रवर्तिमहामण्डलिकादिप्रधानपुरुषभावं भावयति, सर्वथा प्रधानपात्ररूपतां विहाय न कदाचिद्रूपान्तरेण तानर्त्तयति। तत्पर्याप्तमेतावताऽस्य भगवतः सदागमस्य माहात्म्येन, यदेवंविधसामर्थ्ययुक्तोऽप्येष कर्मपरिणामो महानृपतिरेतद्भयाक्रान्तहृदयः खल्वेवं वर्त्तते
સદાગમના વચનની આરાધના વિરાધનાના ફળનો નિર્દેશ અગૃહીતસંકેતા વડે કહેવાયું જો આ પ્રમાણે છે સદાગમ દ્વારા તે જીવો મુક્ત કરાયા એ પ્રમાણે छे, तो ज्या साथी सासाराम, बघा लोडीने भुत शक्ती नथी ? CSठे रथी, मतिविषमશીલપણાને કારણે આ કર્મપરિણામરાજા વડે સર્વ આ વરાકો કદર્થિત કરાયા છે=સંસારવર્તી સર્વજીવો કદર્થિત કરાયા છે. તે કારણથી મહાપુરુષમાં શેખર એવા આd=સદાગમને, આવા પ્રકારની શક્તિ હોતે છતે તેની કદર્થનાનું કર્મની કદર્થનાનું, ઉપેક્ષણ યુક્ત નથી. પ્રજ્ઞાવિશાલા કહે છે – આ સત્ય