________________
EX
શાંબ–પ્રદ્યુમ્ન ચરિત્ર
તે બંનેને વિવાહ મહોત્સવ કર્યો. ત્યાર બાદ પાંડુ રાજાએ “મદ્રક નામના રાજાની “મદ્રિકા નામની પુત્રીનું સ્વયંવર મહોત્સવમાં પાણિગ્રહણ કર્યું. गांधारदेशभूपस्य, भूतले सबलेशितुः । संजाताः शकुनैरष्टौ, गांधार्यादिसुता मताः ।२००। शाकुनैर्गोत्रदेवीभि-रुक्तैरष्टापि ताः पिता । प्रददौ धृतराष्ट्राय, भावि कर्म हि नान्यथा ॥१॥ देवकस्य महीशस्य, नाम्ना कुमुदिनी सुता । जाता जैवातृकस्येव, विदुरस्य नितंबिनी ।२। पांडुकुंतीस्फुरद्भोगा-दुत्पन्नाः पंच नंदनाः। युधिष्ठिरादयो युद्ध-योद्धारो भुवि विश्रुताः ।। विचित्रवीर्यभूपालो, विभज्य राज्यमात्मनः। धृतराष्ट्रकपांडुभ्यां, दत्वा चारित्रमग्रहीत् ।४। धृतराष्ट्रनृपस्यापि, गांधारीकुक्षिसंभवाः । सुता एकशतान्यासन, शौर्योदार्याभिमानिनः ।५। धृतराष्ट्रस्तनूजेषु, शतेषु तेषु सांप्रतं । मत्वा दुर्योधनं राज्यं, प्रदाय प्राव्रजन्मुदा ।। तेषु पंचसु साम्राज्य-योग्यं जानन् युधिष्ठिरं । राज्येऽभिषिच्य भूपालः, पांडुरप्याददे व्रतं ७॥ जनकैश्वर्यभोगाच्च, स्वकीयादपि वीर्यतः । तृणवन्मन्यमानोऽन्यान्, मानी दुर्योधनोऽभवत् ।८। सर्वेऽपि पांडवास्तेन, देशानिर्वासिताश्छलात् । बिभ्रता तेषु मात्सर्य-महंकारमयाशयात् ।९। स दुर्योधन भूपालः, साम्राज्यं पाति संप्रति । अस्ति तस्य पवित्रश्रीः पुत्रीकोदधिनामिका ।१०। यस्या रुपेण गीर्वाण-नितंबिन्यो विनिजिताः। यथा तथा हिया वक्त्रं, दर्शयंति न भूस्पृशां ॥ यस्या नयनसंभूतै-स्तीक्ष्णः कटाक्षमार्गणैः । विद्धा उच्छ्वसितुं नालं, भवंति भूस्पृशो भुवि ॥ यत्पाणिग्रहणं चित्ते, वांछंत एव कामिनः। अप्राप्त्या कर्म शापंति, स्वकीयं धनिनोऽपि च ।१३। शैशवादपि चापल्या-चरणेनेव चक्षुषोः । चलत्वं चारुचित्तानां, चिनोति चतुरांगिनां ।१४। रुपेण लसता रंभा, पौणिमेंदुर्मुखेन च। लावण्येन पयोराशि-बल्येऽपि विजितस्तया ।१५। अजातस्यापि ते दत्ता-भवद दुर्योधनेन सा । वत्स ! त्वं तु हृतो जात-मात्रोऽप्यसुरवैरिणा ॥ शुद्धिस्तव कृता बह्वी, संप्राप्तिश्च तथापि न । अथ त्वदनुजान् दातुं, तातेन प्रेषितास्ति सा॥ व्रतिवाचाविलासेन, संतुष्टो मदनोऽगदत् । निरीक्षितुमिद सैन्यं, यियासा वर्तते मम ॥१८॥ भवेद्यदि तवादेशो, मयका तहि गम्यते । मुनिर्जगाद गंतुं त्वा, प्रदास्यामि न सर्वथा ।१९। चपलो वर्तसे त्वं तु, चापल्यं प्रकरिष्यसि । तस्मिन् विधीयमाने हि, विलंबः प्रबलो भवेत् ॥ कुमारः प्राह चापल्यं, न करिष्याम्यहं मुने । कटकस्य बलं दृष्ट्वा, समायास्याम्यहं द्रुतं ।२१। मुनिर्बभाण तर्हि त्वं, समीक्ष्यागच्छ सत्वरं । इत्युक्तोऽगात्स तत्रैव, स्तंभयित्वा विमानकं ।२२।
ગાંધાર દેશના વિશ્વવિખ્યાત સબલ રાજાની શાકુન નામની ગેત્રદેવીઓથી ગાંધારી આદિ આઠ પુત્રીઓ ઉત્પન્ન થઈ. તે આઠે કન્યાઓ ધરાષ્ટ્ર રાજાની સાથે પરણાવી. દેવક રાજાની કુમુદિની” નામની પુત્રીને મહાપંડિત વિદુરની સાથે પરણાવી. પાંડુ રાજા અને કુંતીથી યુધિષ્ઠિર આદિ મહાપરાક્રમી પાંચ પુત્રો ઉત્પન્ન થયા. તે જગતમાં પાંડવો તરીકે પ્રસિદ્ધ થયા. ધ તરાષ્ટ્ર અને પાંડુને પોતાના રાજ્યની વહેંચણી કરી આપીને વિચિત્રવીર્ય રાજાએ ચારિત્ર ગ્રહણ કર્યું.