________________
सग-१५
૨૩૫
છે. યૌવન સંધ્યાના રંગ સમાન છે અને આયુષ્યરૂપી જલ નિરંતર સુકાઈ રહ્યું છે. વળી રાજ્યસભાના સભાસદો, આપ સૌ પણ મારું વચન સાંભળે. જેનધર્મમાં સ્યાદ્વાદ સિદ્ધાંત મુખ્ય છે. પરંતુ સૂર્ય પૂર્વમાંથી કદાચ પશ્ચિમમાં ઉગે તો પણ ભગવાન નેમિનાથનું વચન કયારે પણ મિથ્યા થયું નથી, અને થવાનું પણ નથી. તે અસાર એવા આ શરીરથી જે કૈવલ્યની સાધના થઈ શકતી હોય તે તે પહેલા કરી લેવી જોઈએ. તો જ આપણને આ શરીર મલ્યું તે સાર્થક થાય. એ સિવાય આ શરીરનું શું પ્રયોજન છે? પ્રદ્યુમ્નને શુદ્ધ વૈરાગ્ય જાણીને સભાસદો આશ્ચર્ય પામ્યા અને તેથી કેટલાક બીજા લોકોને પણ વૈરાગ્ય ઉત્પન્ન થયા. સંસારસુખથી વિરક્ત બનેલા પુત્રને જાણીને દુઃખી થયેલા પિતા શ્રીકૃષ્ણ મૌન ધારણ કરીને રહ્યા.
दुःखितं जनकं ज्ञात्वा, मुक्त्वा शांबं निजास्पदे । स जगाम गृहं मातु-नत्वा तां विनयात् स्थितः तत्र स्थित्वा क्षणं प्रोचे, प्रद्युम्नो मातरं निजा । वैराग्यं प्रकटोभूत-मस्ति मे नेमिवाक्यतः । ततो देहि प्रसद्य त्वमाज्ञां माविचक्षणे। विदधामोप्सितं कृत्यं, यथाहमविलंबितं ॥३०॥ इति तस्य वचः श्रुत्वा, रुक्मिणी मूछिताभवत् । जगौ सा लब्धचैतन्या, तनय त्वं ब्रवीषि किं ? तव माता पिता बंधुः, स्नेहिलः स्वजनः पुनः । विद्यारूपं च लावण्यं, यौवनं योषितो धनं ।। न्यूना न कापि संपत्ति-वर्तते तव नंदन । ततः कथं परिव्रज्या-वार्ता करोषि सांप्रतं ॥३३॥ स जगाद ब्रवीषि त्वं यत्तज्जननि सुंदरं । कस्य कस्य भवस्यांबा, पिता च संस्मरिष्यते ।३४। प्रोक्तं समस्तशास्त्रेऽपि, नीरागैरपि पारगैः । यावंति संति तोयानि, नदीपु च पयोधिषु ।३५। स्तन्यपानानि तेभ्योऽप्य-धिकानि भमता मम । मातु वेन पोतानि, कानि कानि स्मराम्यहं। एकोदरसमुदभूताः, स्नेहयुक्ताः सहोदराः । स्वार्थसंप्राप्त्यभावेन, तेऽपि विघटयंति च ।३७। आत्मन्यैश्वर्यसंयुक्ते, मिलंति स्वजना अपि । तदभावे न कोऽपि स्या-भुवने स्वजनो निजः॥ तावदेव स्फुरद्विद्या, तावद्रूपं मनोहरं । तावदेव च लावण्यं, यावत्पुण्यं पुरातन ॥३९॥ पावनं तावदेवात्र, दृश्यते नयनद्वयैः । यावद्रोगजराग्रस्तं, शरीरं च नृणां भवेत् ॥४०॥ कामिन्यो नीचगामिन्यो, निम्नगावनिरंतरं । मनोवचोवभिन्ना, तासु का प्रतिनिर्मितिः ।। येन प्राज्योद्यमेनापि, द्रविणं समुपाजितं । स्थिरं चेत्स्यान्न तस्यापि, क्रियते किं धनेन तत् ।। यत्त्वयोक्तं समस्तापि, संपूर्णा संपदस्ति ते । तत्सत्यं तव महात्म्या-त्तथैव मम वर्तते ॥४३॥ किंच त्वदनुभावेन, रसा अष्टौ विलोकिताः। पुरतस्तव तान् वच्मि, त्वमनुक्रमतः शृणु ।। विमुंचंत्याः कटाक्षेषुन्, जयंत्या हरिणीं दृशः । यस्या रूपेण मुांति, योगिनश्च सुरासुराः ॥ वदने च वपुःस्नेहे, पद्मसौरभ्यधारणात् । पद्मिनी यांगना सापि, भुक्ता शृंगारिता मया ॥ लंबोदरं वक्रगीव्र, दोघहस्तकमान्वितं । दंतुरं भग्नकटिकं, भिल्लरूपं मया कृतं ॥४७॥ तेन रूपविधानेन, हास्याय भानुकन्यका । अपहृत्य समानीता, मयका तव सन्निधौ ॥४८॥ ये शेरते प्रसूनानां, शय्यायां भागिनो नराः । कांतालिंगनसंयुक्ता-स्तांबुलभक्षणाननाः।४९।