________________
૧૮૨
શાંબ-પ્રદ્યુમ્ન ચરિત્ર
चक्रव्यूहरिपूभूतं, रजन्यां यादवा अपि । चक्रिरे गरुडव्यूह, दुर्जेयमरिपार्थिवै ॥३०॥ तस्य व्यूहस्य वक्त्रेऽस्थः, कुमारा अर्धकोटयः । तन्मस्तके च गोविंद-बलदेवौ सविक्रमौ ॥ अक्रूरः सारणः पद्मः, कुमुदः कुमुदाननः । जयोजरत्कुमारोऽपि, समुखो दृढमुष्टिकः ॥३२॥ विघ्नरथस्त्वनाधृष्णि-र्वसुदेवसुता इति । रथैकलक्षसंयुक्ता, गोविंदपृष्टरक्षकाः ॥३३॥ उग्रसेननृपस्तेषां, पृष्टे कोटिरथोऽभवत् । तस्यापि पृष्टरक्षायै, स्थितं पुत्रचतुष्टयं ॥३४॥ भोजे स्वांगजसंयुक्त, पृष्टस्थे रक्षिता नपः । रणः सारणश्च द्रो, दुर्धरः सत्यकाभिधः ॥३५॥ समुद्रविजयो राजा, पार्श्वमाश्रित्य दक्षिणं । बांधवैस्तत्सुतैः सार्धं, तस्थौ स्वस्थतयान्वितः ॥ महानेम्यभिधः सत्य-नेमिसुदृढनेमिनौ। सुनेमिर्नेमिनाथोऽर्हन मेघो महीजयो जयः ॥३७॥ जयसेनस्तथा तेजः-सेनो जयपराक्रमी। कुमारा अभवन्नेते, समुद्रविजयांतिके ॥३८॥ पंचविंशतिलक्षश्च, रथैरन्येऽपि पार्थिवाः । समुद्रविजयस्यासन्, भृत्यवत्पावरक्षकाः ॥३९॥ वामपा समाश्रित्य, बलभद्रस्य नंदनाः। यधिष्टिरादयः सर्वे, पांडवा अपि चोत्कटाः ॥ निषधोल्मुकशमनु-दमनाः सत्यकिः पुनः । प्रकृतिद्युतिश्रीध्वजो, देवानंदश्च शांतनुः ॥४१॥ आनंदः शतधन्वा च, दशरथस्तु विप्रथः। विश्वपृथुर्महाधनु-ई ढधन्वातिवीर्यकौ ॥४२॥ देवानंदननामा च, देवानंदविधायकः । लक्षश्च पंचविंशत्या, स्यंदनैः संयुता अमी ॥४३॥ पष्टस्थाः पांडवानां च, जाता रक्षाविधायकाः। तेषामपि तथा जाता, यते चंद्रयशाः पुनः ॥ सिंहलबब्बराख्याकौ, कांबोजः केरलाह्वयः । द्रविडो भूपतिर्वैरिविद्रावको दरिद्रभित ॥४५॥ स्यंदनानां सहस्र श्च, षष्टया तेषामपि स्फुटं । पृष्टस्य रक्षको जातो, महसेनपिताभितः ।४६। पक्षरक्षाकृते दक्षा, भानुः, सुभानुभानरौ । संजयोऽमितभानुश्च, कंपितौ विष्णगौतमौ ॥४७॥ शत्रुजयः शत्रुजयो, महसेनो गभीरकः । बृहध्ध्वजो वसुधर्मा-दयश्च कृतवर्मकः ॥४८॥ प्रसेनजिद् दृढधर्मो, विक्रांतश्चित्रवर्मकः । एते स्युर्गरुडव्यूहे, गरुडध्वजविग्रहे ॥४९॥ यद्यप्यास्त विरागो हि, नेमिनाथो जिनेश्वरः । तथापि दुस्त्यजस्तस्य, दृष्टिरागो महात्मनः ॥ तेन रागेण युद्धाय, ज्ञात्वेंद्रो नेमिमागतं । रथं मातलिनाऽ प्रैषी-दजेयं शस्त्रसंयुतं ।५१। माभूद्घातोंजसामीषां, भोतिळहविनिर्मितेः । प्राप्यातीवास्तमादित्यः, प्राप्तवानुदयं पुनः ॥ मम यानात्पुरो भानु-र्माकार्षीदगमनं द्रुतं । । इति मातलिना पूर्व-मादाय रथमागतं ॥ प्राभृतीकृतमारुह्य, रथं सुरसमर्पितं । नेमोनाथोऽप्यभूयुद्ध-विधानाय समुद्यतः ॥५४॥ बंधुं नारायणाज्येष्ट-मनाधष्णिं महाबलं । समुद्रविजयाधीशः, प्रचकार चमूपति ॥५५॥ - શત્રુપક્ષમાં “ચક્રવ્યુહ” ની રચના જાણીને, યાદવોએ રાત્રિમાં જ શત્રુરાજાઓ માટે દુર્જય એવા “ગરૂડવ્યુહ” ની રચના કરી. જે ગરૂડવ્યુહના મુખ આગળ પચાસ લાખ યાદવકુમારોને - રાખ્યા. ગરૂડના મસ્તકભાગમાં કૃષ્ણ અને બલભદ્ર રહ્યા. તેમની પાછળ તેમના રક્ષકરૂપે અક્કર, सा२७, पम, मु, मुहानन, भय, भा२, सभुम, द्रढमुष्टि, विन२५ भने मनाlog